SearchBrowseAboutContactDonate
Page Preview
Page 530
Loading...
Download File
Download File
Page Text
________________ विद्याऽविद्यानिर्णयवर्णनम् बौद्धः कापि कुहको लोकायतिकभिन्नकाः । वेदबाह्यस्तिथान्ये तु तामसा अशिवास्तु ते ॥६॥ नैरात्म (त्म्य) वादकुहकैर्मिथ्यादृष्टान्तहेतुभिः । वेदशास्त्रं तु बाधन्ते पौरुषेयास्तु ते स्मृताः ॥ १०॥ आसुरेयाः पाशुपता बृहस्पतिकृतास्तु ये । शुक्रं रूपं समास्थाय देवानां हितकाम्यया ॥११॥ प्रजापतिकृताश्चान्ये असुराणां प्रमोहनाः । येनेदं वाङ्मयं दुग्धमधर्मे विफलीकृतम् ||१२|| आत्मानं भूषयेन्नित्यं भोजनाच्छादनादिभिः । स्वदेहमेव दैवत्यमन्यन्नैवात्र विद्यते ॥१३॥ असत्यमप्रतिष्ठं च जगदाहुरनीश्वरम् । अयं लोकोस्ति न परः पुनः संभवनं कुतः जलबुद्बुदवच्चायं संभवेच्च पुनः पुनः । स्वेच्छयोत्पद्यते चैव स्वेच्छया च जाति प्राधान्यकं नास्ति एकजातिसमुद्भवः । प्रलीयते ॥१५॥ तपांसि च ऽध्यायः ] न वेदा नैव यज्ञाश्च न दानं न न कार्यं नैव चाकार्यं सर्वं एतदासुरकं भावं समाश्रित्य नैयायिकार्थमालोक्य तथाहीश्वरकारणम् । प्रतिष्ठानानि वेदस्य एते तर्का उदाहृताः प्रत्यक्षं चानुमानं च शास्त्रं च विविधागमम् । त्रयं सुविदितं कार्यं ॥१४॥ 112411 कुर्यादशङ्कया । विनश्यति ।।१७।। ||१८|| धर्मशुद्धिमभीप्सता ||१६|| २३३५
SR No.032670
Book TitleSmruti Sandarbh Part 04
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages720
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy