________________
विद्याऽविद्यानिर्णयवर्णनम्
बौद्धः कापि कुहको लोकायतिकभिन्नकाः । वेदबाह्यस्तिथान्ये तु तामसा अशिवास्तु ते ॥६॥ नैरात्म (त्म्य) वादकुहकैर्मिथ्यादृष्टान्तहेतुभिः । वेदशास्त्रं तु बाधन्ते पौरुषेयास्तु ते स्मृताः ॥ १०॥ आसुरेयाः पाशुपता बृहस्पतिकृतास्तु ये । शुक्रं रूपं समास्थाय देवानां हितकाम्यया ॥११॥ प्रजापतिकृताश्चान्ये असुराणां प्रमोहनाः । येनेदं वाङ्मयं दुग्धमधर्मे विफलीकृतम् ||१२|| आत्मानं भूषयेन्नित्यं भोजनाच्छादनादिभिः । स्वदेहमेव दैवत्यमन्यन्नैवात्र विद्यते ॥१३॥ असत्यमप्रतिष्ठं च जगदाहुरनीश्वरम् । अयं लोकोस्ति न परः पुनः संभवनं कुतः जलबुद्बुदवच्चायं संभवेच्च पुनः पुनः । स्वेच्छयोत्पद्यते चैव स्वेच्छया च जाति प्राधान्यकं नास्ति एकजातिसमुद्भवः ।
प्रलीयते ॥१५॥
तपांसि च
ऽध्यायः ]
न वेदा नैव यज्ञाश्च न दानं न न कार्यं नैव चाकार्यं सर्वं एतदासुरकं भावं समाश्रित्य नैयायिकार्थमालोक्य तथाहीश्वरकारणम् । प्रतिष्ठानानि वेदस्य एते तर्का उदाहृताः प्रत्यक्षं चानुमानं च शास्त्रं च विविधागमम् । त्रयं सुविदितं कार्यं
॥१४॥
112411
कुर्यादशङ्कया । विनश्यति
।।१७।।
||१८||
धर्मशुद्धिमभीप्सता ||१६||
२३३५