SearchBrowseAboutContactDonate
Page Preview
Page 529
Loading...
Download File
Download File
Page Text
________________ अथ द्वादशोऽध्यायः विद्याऽविद्यानिर्णयवर्णनम् न वेदशास्त्रादन्यन्तु किश्विच्छास्त्रं हि विद्यते । सर्वं विनिःसृतं शास्त्रं वेदशास्त्रात् सनातनात् ॥१॥ दुर्बोधं तु भवेद्यस्मादध्येतु नैव शक्यते । तस्मादुद्धृत्य सवं हि शास्त्रं तु ऋषिभिः कृतम् ||२|| पुराणतर्कमीमांसाधर्मशास्त्राङ्गमिश्रिताः । वेदाः स्थानानि विद्यानां धर्मस्य च चतुर्दश ॥३॥ सांख्यं योगं पश्चरात्रं वेदाः पाशुपतं तथा । अतिप्रमाणान्येतानि हेतुभिर्न विचालयेत् सांख्यस्य कर्ता कपिलः परमार्थः स उच्यते । हिरण्यगर्भो योगस्य वक्ता नान्यः पुरातनः पञ्चरात्रस्य सर्वस्य वक्ता नारायणः स्वयम् । अपांतरतमश्चैव वेदाचार्यः स उच्यते 11211 ॥६॥ 11811 प्राचीनगर्भ तमृषि प्रवदन्ति हि केचन । उमापतिः पशुपतिः श्रीकण्ठो ब्रह्मणः सुतः ॥७|| प्रोक्तवानिदमत्युग्रं ज्ञानं पाशुपतं हरः । अत उध्वं तु ये केचिद्व ेदशास्त्राण्यनेकशः ||८||
SR No.032670
Book TitleSmruti Sandarbh Part 04
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages720
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy