________________
योगधर्मवर्णनम्
॥४८॥
तेवां कर्मफलत्यागः स त्याग इति कीर्त्यते । ब्रह्मप्रधानकर्मस्था न सीदन्ति कदाचन मृत्तोयैः शुद्धतेोध्यं नदी वेगेन शुद्धयति । रजसा स्त्री मनोदुष्टाः संन्यासेन द्विजोत्तमाः ॥४६॥ गण्डोपलादयो भूत्वा पदमन्यद्विगच्छति । ध्यानेनात्मनि संपश्येद् गतिमस्यान्तरात्मनः ॥५०॥ प्रियेषु स्वेषु सुकृतमप्रियेषु च दुष्कृतम् । विसृज्य ध्यानयोगेन ब्रह्माभ्येति सनातनम् ॥ ॥५१॥ ध्यानेनात्मनि पश्येच सर्वाश्च सुसमाहितः । पश्यन् हि योगयुक्तात्मा मुनिर्मोक्षपरायणः ||५२|| खं संनिवेशयेत् खेषु चेष्टनस्पर्शनेऽनिलम् । पक्तियोः परं तेजः स्नेहयोगश्च मूर्तिषु ॥५३॥ वाच्यग्निं मित्रमुत्सर्गे प्रजने च प्रजापतिम् ।
मनसीन्दु दिशः श्रोत्रे क्रान्ते विष्णु बले हरम् ||५४|| प्रशासितारं सर्वेषामणीयांसमणोरपि ।
ऽध्यायः ]
रुक्माभं स्वप्रवगम्यं विद्यात्तं पुरुषं परम् ॥५५॥ एतमेके वदन्त्यग्निं मनुमन्ये प्रजापतिम् । इन्द्रमेके परे प्राणमपरे ब्रह्मशाश्वतम्
॥५६॥
इति श्रीबृहद्योगियाज्ञवल्क्ये ( योगधर्मनिर्णयोनाम) एकादशोऽध्यायः ।। ११।
२३३३