________________
२३३०
बृहद्योगियाज्ञवल्क्यस्मृतिः [एकादशोअसंयमेन येऽधीता न त्रायन्ति कदाचन । भृगेका संयमस्थेन अधीता पारयत्यपि ॥१६॥ आमपात्रे यथान्यस्तमापो मधु घृतं पयः । नश्यन्ति पात्रदौबल्यात्ते रसास्तस्य भाजनम् ॥१७॥ एवं झपात्रसंयोगात्तधीतं विनश्यति । पात्रदोषेण संदुष्टमपवित्रं भविष्यति ॥१८॥ न वेदपलमाश्रित्य पापं कम समाचरेत् । अज्ञानाद्धि कृतं पाषं वेदाभ्यासेन शुद्धयति ॥१६॥
आचरहीनं न पुनन्ति वेदा। ____ यद्यप्यधीताः सह षड्भिरङ्गः॥ छन्दांस्येनं मृत्युकाले त्यजन्ति ।
नीडं शकुन्ता इव जातपक्षाः ॥२०॥ गायत्रीमात्रसंतुष्टः श्रेयान् विप्रः सुयन्त्रितः । नायन्त्रितश्चतुर्वेदः सर्वाशी सर्वविक्रयी ॥२१॥ न विद्यया केवलया तपसा वा पवित्रता। यत्र वृत्तमिमे चोभे तद्धि पात्रं प्रचक्षते ॥२२॥ यथा रथो विनाश्वैः स्यादश्वाश्च रथिना विना। एवं तपो ह्यविद्यस्य विद्या चाप्यतपस्विनः ॥२३॥ यथान्नं मधुसर्पिभ्या संयुक्त स्वादुतां व्रजेत् । एवं विद्यातपोयोगैर्ब्राह्मणः पात्रतां व्रजेत् ॥२४॥ द्विविधं तु समुद्दिष्ट गुह्यं ब्रह्म सनातनम् । स्थलसूक्ष्मं च बोद्धव्यं ब्राह्मणेन प्रयत्नतः ॥२५॥