SearchBrowseAboutContactDonate
Page Preview
Page 524
Loading...
Download File
Download File
Page Text
________________ योगधर्मवर्णनम् सर्गप्रलयकाले तु न नश्येन्न भवेत्तु सः । ॠचोऽक्षरे परमे व्योम्नि ऽध्यायः ] यस्मिन् देवा अधिविश्वे निषेदुः || यस्तं न वेद किमृचा करिष्यति २३२६ यइत्तद्विदुस्त इमेसमासते ॥ ७ ॥ रथ्याघोषेण संतुष्टो वाक्प्रलापरतः सदा । रात्रिदिवं प्रलपते मत्तो मार्जारवद्यथा ॥ ८ ॥ वेदादौ यो भवेद्वर्णः पश्ववणसमन्वितः । तस्यान्ते तु पदं षष्ठ तज्ज्ञात्वा वेदविद्भवेत् ॥६॥ अगतिं च गतिं चैव भूतानां विन्दते तु यः । प्रकृतीनां विकाराणां स भवेद्वेदपारगः ||१०|| ॥ ११॥ पारं गतस्तु तत्त्वानां तत्त्वातीतं तु वेत्ति यः । स पारग इति प्रोक्तो न स्वाध्यायस्य पारगः समाम्नायैकदेशं तु गुह्योपनिषदादि च । विन्दते पठते चैव ह्यनुतिष्ठति कर्मणा ॥१२॥ स मे बहुमते (तो) भाति बहुविद्या सुशोभितः । स मुक्तिभाक् स एवैकः श्रद्धायुक्तो जितेन्द्रियः || १३|| षडङ्ग षट्पदं वर्णं हृत्पद्मस्थं तु वेद यः । षडङ्गवित् स विज्ञेयो नाङ्गयागी षडङ्गवित् ||१४|| केवलं लोकवृत्यर्थं पठितं वृत्तिहेतुकम् । कदर्थयति वेदांश्च कुप्रतिग्रहयाजनैः ॥१५॥
SR No.032670
Book TitleSmruti Sandarbh Part 04
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages720
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy