________________
ऽध्यायः ] सूर्योपस्थाननिर्णयवर्णनम् २३२७
न पर्युषन्ति पापानि ये च स्नाताः शिरोवतैः । नास्ति गङ्गासमं तीथं न देवः केशवात् परः ॥१०॥ गायत्र्यास्तु परं जप्यं न भूतं न भविष्यति । सहस्रपरमां देवीं शतमध्यां दशावराम् ॥११॥ गायत्री च जपन् विप्रो न स पापेन लिप्यते । पूर्वा संध्यां जपंस्तिष्ठेत् सावित्रीमर्कदर्शनात् । पश्चिमां तु समासीनः सम्यगृक्षविभावनात् ॥१२॥ ये पाकयज्ञाश्चत्वारो विधियज्ञसमन्विताः । सर्वे ते जपयज्ञस्य कलां नाहन्ति षोडशीम् ॥१३॥ विधियज्ञाजपयज्ञो विशिष्टो दशभिर्गुणैः । उपांशुः स्याच्छतगुणः साहस्रो मानसः स्मृतः ॥१४॥ जपेनैव हि संसिद्धयद् ब्राह्मणो नात्र संशयः । कुर्यादन्यन्न वा कुर्यान्मत्रो ब्राह्मण उच्यते ॥१॥ क्षत्रियो बाहुवीर्येण तरेदापदमात्मनः । धनेन वैश्यशूद्रौ तु जपहोमैद्विजोत्तमः ॥१६॥ गायत्रीजप्यनिरता ब्राह्मणा ब्रह्मचिन्तकाः। सूर्योपस्थाननिरतास्तस्य सायुज्यभागिनः ॥१७॥ एवंविधास्तु ये संध्यामुपतिष्ठन्ति ते द्विजाः । नोदकस्य तु विक्षेपात् संध्या भवति सिद्धिदा ॥१८॥
ओंकारस्य तु गायच्या व्याहृतीनां शिरस्यपि । प्राणायामस्य संध्याया आत्मज्ञानस्य चैव हि ॥१६॥