SearchBrowseAboutContactDonate
Page Preview
Page 517
Loading...
Download File
Download File
Page Text
________________ २३२२ बृहद्योगियाज्ञवल्क्यस्मृतिः अन्तरिक्षमथश्चैव पुत्राश्चास्य दोथ यजुर्वेदः सामवेदो ह्यथर्वणः कल्पभाष्यपुराणानि उपवेदास्तथैव च । गुह्योपनिषदश्चैव सुपुष्पाणि ( पुप्फुसा: ) मरीचयः । [ नवमो ॥१६०॥ परिकीर्तिताः ॥ १६१॥ ऋचो यजूंषि सामानि मधून्येतानि कुर्वते । तद्वदैः संभृतं दिव्यं रसं तदमृतं मधु ॥ १६२॥ वसवश्च तथा रुद्रा मरुतोङ्गिरसादयः । पूर्वादिदिग्विभागेन स्वकीयैः सवनैः स्थिताः || १६३ ॥ मुखमेकं समालोक्य रथनीडे स्थिता विभोः । तृप्तिं समधिगच्छन्ति नाश्नन्ति न पिबन्ति च ॥१६४॥ नीडमध्यगतं सूर्यं न च पश्यन्ति चक्षुवा || १६५ ।।।। अर्चीषि केवलान्येव उच्चरन्ति मुहुर्मुहुः । संर (ल) क्षयन्ति कुहरे नीडान्तःस्थं घटोपमम् ॥१६६॥ हृद्याकाशगतो यो हि पद्मसंपुटमध्यगः । अनन्ता रश्मयस्तस्य दीपवद्यो स्थितो हृदि ॥ १६७॥ सिताऽसिताः कद्रनीलाः कपिलाः पीतलोहिताः । ऊर्ध्वमेकःस्थितस्तेषां यो भित्वा सूर्यमण्डलम् ॥१६८|| ब्रह्मलोकमतिक्रम्य ते यान्ति परमां गतिम् यदस्य स्याद्रश्मिशतमूर्ध्वभेव ( क ) मवस्थितः || १६६ ॥ तेन देवनिकायानां स्वधामानि प्रपद्यते ये चैकरूपाश्चाधस्ताद्रश्मयोऽस्य मृदुप्रभाः ।।१७० ।।
SR No.032670
Book TitleSmruti Sandarbh Part 04
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages720
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy