________________
२३२० बृहद्योगियाज्ञवल्क्यस्मृतिः [नवमो
प्राणाग्निहोत्रविधिना भोज्यं तद्वदघापहम्। महाव्याहृतिभिश्चैवमभिमन्त्र्य पुनस्ततः ॥१३॥ उच्छिष्टमिष्टोपहतमित्यनेनाभिमन्त्रयेत् । आपोशानं (न) क्रियापूर्व जुहुयाद्वायवे हविः ॥१४०।। प्राणो व्यानस्तथाऽपानः समानोदान एव च ओंकारपूर्वाः स्वाहान्ताः पञ्च दद्यात्तथाऽऽहुतीः॥१४१॥ वाग्यतः शेषमश्नीयाद्भुक्त्वाऽचम्य पुनः पुनः । प्राणोग्निर्विश्व इत्याभ्यां प्रत्याहारं विचिन्तयेत् ॥१४२।। ओं प्राणोग्निपरात्मानं पञ्चवायुभिरावृतः । स ईशः सर्वजगतः प्राणः प्रीणाति विश्वभृत् ॥१४३।। विश्वोसि वैश्वानर विश्वरूप
त्वं विश्वमाधारयसि याजमानः । विश्वं च पीत्वाहुतयश्च यत्र
प्रादेशमात्रः पुरुषः स्मृतस्तु सः ॥१४४।। एषा विश्वभृतीनां तनुर्विष्णोः सनातनी । अन्नरूपेण विज्ञेया ययेदं धार्यते जगत् ॥१४॥ अन्नकामेन संसृष्टं ब्रह्मणा चाखिलं जगत् । तस्मादन्नात् परं तत्त्वं न भूतं न भविष्यति ॥१४६॥ अन्नार्थी पवते वायुरन्नार्थी ज्वलतेऽगलः । अन्नार्थी चाप्ययं सूर्यो रसान् गृह्णाति रश्मिभिः १४७॥ यथा हि क्षुधिता बाला मातरं पर्युपासते । एवं सर्वाणि भूतानि आत्मयज्ञ (न्यन्न) मुपासते ॥१४॥