________________
२३१८ बृहद्योगियाज्ञवल्क्यस्मृतिः [नवमो.
दीर्घ प्रणवमुच्चार्य चित्तं तत्र निवेश्य च । यजुषा मनसा चैव जुहुयाद्विधिवद् बुधः ॥११७।। ब्रह्मार्पणं ब्रह्महविब्रह्माग्नौ ब्रह्मणा हुतम् । ब्रह्मव तेन गन्तव्यं ब्रह्मकर्मसमाधिना ॥११८।। ज्योतिषां ज्योतिरित्याहुः सत्यं सत्येषु चैव हि । ब्रह्मणः परमं ब्रह्म आदित्यादित्य एव हि ॥११६।। एवं यः कुरुते विप्रः अग्निहोत्रमतन्द्रितः। शासितं ज्ञानकर्मभ्यामभिसंध्य फलेन च ॥१२०॥ स दग्धकिल्बिषो भूत्वा वैश्वानरसमप्रभः । विशते पुरुष दिव्यं शुक्लीभूत्वा ह्यलिङ्गकम् ॥१२॥ अणिमाद्यस्तु संयुक्तस्तेनैव सह मोदते। न च्यवते न व्यथते पुनर्वा जायते न च ॥१२२॥ एवंविधं चिन्तयेत्तु आत्मयज्ञे ह्युपस्थिते। जीवं वैश्वानरं ध्यायेद्ध दये पद्मसंपुटे ॥१२३॥ उदरे गार्हपत्योऽग्निः पृष्ठदेशे तु दक्षिणः। आस्ये आहवनीयोऽग्निस्रिधा ह्यवं निवेशयेत् ॥१२४॥ शून्योऽग्निः सत्यसंज्ञस्तु मूर्धन्येवाश्रितः सदा । यः पञ्चाग्नीनिभान् वेद आहिताग्निः स उच्यते ।।१२।। केशबर्हि (6) समाच्छन्नमुरोवेद्यां प्रतिष्ठितम् । चेतोत्माधाममात्रं तु निर्भासं चात्मभासकम् ॥१२६॥ एतद्धि सोममध्यस्थममृतं ज्योतिरूपकम् । हृदिस्थः सर्वभूतानां चेतनः श्रुयते ह्यसौ ॥१२७।।