________________
ऽध्यायः] अध्यात्मनिर्णयेसूर्यसमाराधनवर्णनम् २३१७
पुरुषं मण्डलान्तस्थं दीप्तिमन्तं हिरण्मयम् । ज्वालासहस्रसंकीर्णमग्निरूपं समन्ततः ॥१०॥ स सूर्ये ज्योतिरित्युक्त बहिस्तेजो विनिर्गतम् । पुरुषान्तर्गतं सूक्ष्मं शुक्लाच्छुक्लतरं हि तत् ॥१०७।। भूर्भुवः स्वरिति यः सूर्ये ज्योतिरितीति च । अग्निहों (हो) तनुह्येष पुरुषाकृतिमण्डले ॥१८॥ ओमापो ज्योतिरित्येतद्यजुश्चात्र प्रतिष्ठितम् । अष्टपादं शुभं हंस (सं) त्रिमात्रमजमव्ययम् ।।१०।। त्रिरात्मानं तैजसं च सर्व पश्येत्तमव्ययम् । तस्य तद्ध,दयावस्थं ज्योतिः सूर्यः स उच्यते ॥११०॥ शुक्लं तत् पुरुषं ज्ञेयमलिङ्ग ज्योतिरूपकम् । सत्यधर्माण (णं) भर्ग तु ईश्वरं विष्णुसंज्ञकम् ।।१११।। तस्मिन् प्रतिष्ठितं सर्व त्रयस्त्रिंशद्गुणं हि तत् । अग्निमध्यगतं चैव अग्नौ ज्योतिरुदाहृतम् ॥११२।। अमावग्निः स एवोक्तस्तस्य चैवात्र हूयते । अग्निहोत्रे च सम्प्राप्त चिन्तयेच्च कमानसम् ॥११३।। लेलिह्यमानं संदीप्त निधूमं पावकः (क) सदा । ज्योतिश्चित्रतरं ह्यतत्तद्वाह्य वह्निसंज्ञकम् ॥११४॥ तदाऽस्य मध्यगं ध्यायेत् पुरुषं चाप्यलिङ्गकम् । स सत्यज्योतिब्रह्मा च आदित्यश्च निगद्यते ॥११५॥ ब्रह्मभूतं हि संचिन्त्य जुहुयात् सुसमाहितः। अवमृज्य ततो हस्तावद्भिरामणिबन्धनात् ॥११६॥