________________
२३१६
बृहद्योगियाज्ञवल्क्यस्मृतिः [नवमोइडासुषुम्गे द्वे नाड्यौ रश्मिसंज्ञे व्यवस्थिते । पाचिकाप्यायिके ह्यते अग्निषोमात्के स्मृते ॥६६॥ एतौ तु पार्श्वगौ ज्ञेयौ पंथानौ ह्यग्निहोत्रिणाम् । देवपित्रात्मकौ हतौ शाश्वतौ जगतः समौ ॥१७॥ तयोर्मध्ये अमा ह्यषा यत्र संतिष्ठते शशी ।। कलावशिष्टो भूयोऽपि वृद्धिं गच्छति भास्करात् ॥१८॥ तत्र तत् परमं धाम उदधेरिव निःसृतम् । यस्मिल्लवणवद्योगी विशत्येवैकतां गतः ॥६६॥ सा सूर्ये चैव हृदये परे ब्रह्मणि संस्थिता । तया गच्छन्ति विद्वांसो ब्रह्मब्रह्मविदो जनाः ।। १००। श्रद्धायुक्ता ये ह्युपासन्ते अरण्ये
शांता विद्वांसो ब्रह्मचर्य चरन्ति । ते सूयस्य द्वारेण विरजाः प्रयान्ति
___ यत्रासौ तिष्ठति पुरुषोऽव्ययात्मा ॥१०१।। हन्त्यज्ञानं ततो हंस अश्रान्तपरिवर्तनात् । एवं पर्यायशब्देस्तु एक एव निगद्यते ॥१२॥ ऋग्यजुः साममूर्तिस्तु बिम्बं यस्य त्रयीमयम् । ऋग्भिस्तु तपते प्रातमध्याहू यजुभिस्तथा ॥१०३।। सामभिश्चापराह्न वै अथर्वाङ्गिरसो निशि । ऋचोऽस्य मण्डलं ह्य तत् सामान्य/षि यानि तु ॥१०४।। यजुः शुक्ला च गुह्या च तनुः सूक्ष्मा च मण्डले । यश्च मण्डलमध्यस्थो यं च वेत्थ हुताशने ॥१०॥