SearchBrowseAboutContactDonate
Page Preview
Page 510
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः] अध्यात्मनिर्णयेसूर्योपस्थानवर्णनम् २३१५ सहस्रकरपन्मूर्ति श्यते सर्वतो यतः । सर्वस्यैवोपरिष्टस्य पूरणात् पुरुषः स्मृतः ॥८॥ अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते । आदित्याज्जायते वृष्टिव॒ष्टरेन्नं ततः प्रजाः ॥८६॥ सविता श्रियः प्रसविता धनदस्तेम चोच्यते । वायुः कर्म च कालौ च शुद्धः कत, णि देहिनाम् ॥८७। पावयेद्रश्मिभिः सर्व पावकस्तेन चोच्यते । सूर्य आत्मा तु जगतः प्राणाख्यो हृदि संस्थितः ।।८८॥ सर्वात्मा कथ्यते तज्ज्ञैर्जीवभूतः सनातनः। द्वितीयेन तु रूपेण साक्षिवत्तिष्ठते तु सः ॥८॥ आदानात् सर्वभूतानामादित्य इति कीर्तितः । आर्यः स्वाम्यस्य जगतो हर्यमा तेन चोच्यते ॥800 संरक्षिता च भूतानां सविता तेन स स्मृतः । भगसंज्ञा धनस्योक्ता स ददाति ततो भगः ॥६॥ विश्वेषां कर्मणां कर्ता विश्वकर्मा ततः स्मृतः। करैर्भासयते विश्वं भास्करस्तेन चोच्यते ॥२॥ पुष्णाति हि जगत् सर्व पूषा तेन निगद्यते । अंशुभिर्व्याप्यते विश्वमंशुस्तेन उदाहृतः ॥६॥ निमेषादि क्षणः कालस्तस्मादुत्पद्यते यदा (तः)। कालकर्ता ततो ज्ञेयः कालाख्यो विष्णुरव्ययः ॥१४॥ सहस्रच्छिद्रसंकीर्ण आपो रेतोमया घटे। हिरण्मयेन्तरे तिष्ठन् रविस्तन निगद्यते ॥६॥
SR No.032670
Book TitleSmruti Sandarbh Part 04
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages720
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy