________________
ऽध्यायः] अध्यात्मनिर्णयेसूर्योपस्थानवर्णनम् २३१५
सहस्रकरपन्मूर्ति श्यते सर्वतो यतः । सर्वस्यैवोपरिष्टस्य पूरणात् पुरुषः स्मृतः ॥८॥ अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते । आदित्याज्जायते वृष्टिव॒ष्टरेन्नं ततः प्रजाः ॥८६॥ सविता श्रियः प्रसविता धनदस्तेम चोच्यते । वायुः कर्म च कालौ च शुद्धः कत, णि देहिनाम् ॥८७। पावयेद्रश्मिभिः सर्व पावकस्तेन चोच्यते । सूर्य आत्मा तु जगतः प्राणाख्यो हृदि संस्थितः ।।८८॥ सर्वात्मा कथ्यते तज्ज्ञैर्जीवभूतः सनातनः। द्वितीयेन तु रूपेण साक्षिवत्तिष्ठते तु सः ॥८॥ आदानात् सर्वभूतानामादित्य इति कीर्तितः । आर्यः स्वाम्यस्य जगतो हर्यमा तेन चोच्यते ॥800 संरक्षिता च भूतानां सविता तेन स स्मृतः । भगसंज्ञा धनस्योक्ता स ददाति ततो भगः ॥६॥ विश्वेषां कर्मणां कर्ता विश्वकर्मा ततः स्मृतः। करैर्भासयते विश्वं भास्करस्तेन चोच्यते ॥२॥ पुष्णाति हि जगत् सर्व पूषा तेन निगद्यते । अंशुभिर्व्याप्यते विश्वमंशुस्तेन उदाहृतः ॥६॥ निमेषादि क्षणः कालस्तस्मादुत्पद्यते यदा (तः)। कालकर्ता ततो ज्ञेयः कालाख्यो विष्णुरव्ययः ॥१४॥ सहस्रच्छिद्रसंकीर्ण आपो रेतोमया घटे। हिरण्मयेन्तरे तिष्ठन् रविस्तन निगद्यते ॥६॥