________________
ऽध्यायः] __ अध्यात्मनिर्णयवर्णनम् २३१३
न परामृश्यते यस्माद्विशेषादीश्वरः स्मृतः । शोधनाच्छुद्धनाच्चैव अक्लिन्नत्वाच्छुचि स्मृतः ॥६३॥ हिरण्मयस्य गर्भोऽभूत् हिरण्यस्य च गर्भजः । तस्माद्धिरण्यगर्भेति पुराणे विनिगद्यते ॥४॥ हैरण्यमण्डं संदीप्तं तपोज्ञानात्तु वै पुरा। एक द्वादशधा गर्भमदितिर्विष्णुमजीज़नत् ॥६॥ तस्योल्वा (ल्व) हृत्स्थितो मेरुरुदरात् सप्त सिन्धवः । पर्वताश्च जरायूत्था नद्यो धमनिसंज्ञिकाः ॥६६॥ दिवश्च पृथवी चैव कपाले द्व व्यबस्थिते । मध्येऽन्तरिक्षमभवत् त्रैलोक्यस्यैप संभवः ॥६॥ एते ह्यण्डकपाले द्वे अपां मध्ये निवेशिते ।। एकोऽधस्तात् समभवत् द्वितीयं नन्दनं वनम् ॥६॥ तन्मध्याद्यः शिशुर्जातो मातण्डः सवितेति सः। सर्वाणि चास्य भूतानि ा पासन्ते समन्ततः ॥६॥ एतस्य ब्रह्मणान्यरतं स्तूयते स(सा) वलो (लौ) किकम् । रौद्र (द्र) तेजः स्वकीयं च अग्नीषोमो तथैव च ॥७०।। द्वादशानां तु यत्तजस्तदेकस्य निवेशितम् । पौरपं चैव यद्धाम परमं यत्र तिष्ठति ।।७।। अमृतं चैव मृत्युश्च प्राकृतं वैकृतं तथा । द्विधा गर्भो भवत्येष हिताय जगतोऽस्य च ॥७२॥ वेदाश्चैवात्र चत्वारस्तपन्ते मण्डले स्थिताः । ऋग्यजुः साममूर्तिस्तु रश्मयस्तस्य शब्दिताः ॥७३।।