________________
२२१२
बृहद्योगियाज्ञवल्क्यस्मृति: '
सर्वेषामेव भूतानामापोज्योतिरिहोच्यते । भ्रस्ज पाके भवेद्वातुर्यस्मात् पाचयते सौ ||३२|| भ्राजते दीप्यते यस्माज्जगदन्ते हरत्यपि । कालाग्निरूपमास्थाय सप्ताचिः सप्तरश्मिभिः || ५३ || भ्राजते खेन रूपेण तस्माद्भर्ग इति स्मृतः । दीव्यते क्रीडते यस्माद्योतते रोचते दिवि ॥ ५४ ॥ तस्मादेव इति प्रोक्तस्तूयते सर्वदैवतैः । सविता सर्वभूतानां सर्वभावान् प्रसूयते सवनात् पावनाञ्चैव सवित। तेन चोच्यते । वरेण्यं वरणीयं च जन्मसंसारभीरुभिः ||२६|| आदित्यान्तर्गतं भर्गः सेव्यते वै मुमुक्षुभिः । जन्ममृत्युविनाशाय दुःखस्य त्रिविधस्य च ध्यानेन पुरुषो यस्तु द्रष्टव्यः सूर्यमण्डले । मन्त्रोर्थमपि वेदादौ स्थापयत्येवमेव हिरण्मयेन पात्रेण सत्यस्याऽपिहितं मुखम् । तत्वं पूषन्नपावृणु सत्यधर्माय दृष्ये योऽसावादित्ये पुरुषः सोऽसावहम् । कवि पुराणमनुशासितारमणोरणीयांसमनुस्मरेद्यः || ६०॥ सर्वस्य धातारमचिन्त्यरूपमादित्यवर्णं तमसः परस्तात् । भर्गस्तु पुरुपो ह्यात्मा ईश्वराख्यः शुचिस्तथा ॥ ६२॥ हिरण्यगर्भो विष्णुश्च शुक्लश्चैव ह्यलिङ्गकः । ईशिता सर्वभूतानां कर्मदोषाशयैरपि ॥६२॥
।। ५७।।
हि ॥५८॥
।
[ नवमो
॥५५॥
॥५६॥