________________
ऽध्यायः] . गायत्री व्याख्यान वर्णनम् २३११
देयस्य सवितुर्यच्च भर्गमन्तर्गतं विभुम् । ब्रह्मवादिन एवाहुर्वरेण्यं तच्च धीमहि ॥४२॥ चिन्तयामो वयं भर्ग धियो यो नः प्रचोदयात् । धर्मार्थकाममोक्षेषु बुद्धिवृत्तीः पुनः पुनः ॥४३॥ बुद्धर्बोधियिता यस्तु चिदात्मा पुरुषो विराट् । सवितुस्तद्वरेण्यं तु सत्यधर्माणमीश्वरम् ॥४४॥ हिरण्यवर्ण पुरुषं ध्यायेम विष्णुसंज्ञकम् । भेति भासयते लोकान् रेतिरञ्जयते प्रजाः ॥४॥ गइत्यागच्छतेऽजस्त्रं भरगा (णा) द्भर्ग उच्यते।। अग्नीषोमात्मकं बिभ्रद्वश्वरूपेण कर्मणा ॥४६॥ जगदाधानसिद्धयर्थं सूर्यात्मा जगतोऽपि च। शश्वत्प्रसूयणात् सूर्यः पावनात् पवनः स्मृतः ॥४७॥ आप्यायनात्तु वरुणः श्रेष्ठत्वादिन्द्र एव सः । भौमान्तरिक्षं दिव्यं च आ (अ) प आहू
रविन्धनम् ॥४॥ एता गभस्तिभिः पीता दीप्यन्ते रविमण्डले । एतैः पर्यायशब्दैस्तु एक एव सदोच्यते ॥४६॥ भ्राजते च यदा भर्गः पुरुषत्वाच पुरुषः। सर्वात्मा सर्वभावस्तु आत्मा तेन निगद्यते ॥५०॥ तत्सवितुर्वरेण्यं च चंतनात्मा महेश्वरः।
आ अ) पः संक्षिप्य सचिनस्तत सर्गः प्रवर्तितः ॥५१॥ १४५