________________
२३०८
बृहद्योगियाज्ञवल्क्यस्मृतिः
वक्र तु भवति ह्यादौ ओंकारं चतुरक्षरम् । जुत्वं संप्रपद्य ेत पदं प्राप्य तु पञ्चमम् ॥ १०॥ मध्यमस्तु भवेद्विन्दुर्मूर्धन्येवावतिष्ठते । तत्र वाचो निवर्तन्ते सर्वे वर्णास्तथैव च ॥ ११ ॥ तस्मात् सर्वे प्रसूयन्ते वर्णास्तत्र विशन्ति च । वर्णात्मा हीनवर्णस्तु सर्ववर्णेषु जीवनम् ॥१२॥ न घोषं नैव चाघोषं दन्तोष्ठ्यं नैव तालुजम् । न मूर्धन्यं च चान्तःस्थं न स्वरं व्यञ्जनं न च ॥ १३ ॥ न कव्यं (ण्ठ्य) नैव चोष्माणं न वर्ग न विसर्गिणम् । जिह्वामूलमुपध्मानमनुस्वारं न चैव हि ॥१४॥ हृद्याकाशनिविष्टस्तु सोऽक्षरत्वं निगच्छति । अक्षराणि त्रिषष्टिर्वै स्थानयोगाद्भवन्ति हि ॥ १५ ॥ एतत्तु परमं ध्येयं व्योममध्ये व्यवस्थितम् । व्योम्नश्चोपरि मध्यस्थमनन्ताकाशमव्ययम् ||१६|| यस्याकाशमयं कौष्ठमनन्तं परमालयम् । संयोगश्चेतनोऽस्माकं प्रकाशश्चाग्निसूर्ययोः ||१७|| यदादित्यगतं तेजो जगद्भासयतेऽखिलम् । यचन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम् ॥ १८ ॥ अन्तरेऽस्मिन्निमे लोका अन्तर्विश्वमिदं जगत् । अग्र च मूलकं ब्रह्म सर्वेषां चान्तरिस्थतम् ॥१६॥ न तद्भासयते सूर्यो न शशाङ्को न पावकः । यद्गत्वा न निवर्तन्ते तद्धाम परमं मम ॥२०॥
।
[ नवमो