________________
२३०४, बृहद्योगियाज्ञवल्क्यस्मृतिः [अष्टमो
यदा निरोधसंयोगाद्देवतात्रयचिन्तन त् । अग्न योरपां योगादात्मा शुद्धयत वै त्रिभिः ॥२६॥ निरोधाज्जायते वायुयोरग्निश्च जायते । अग्नरापोभिजायन्ते ततोऽन्तः शुद्धयते त्रिभिः ॥२७॥ सव्याहृतिप्रणवकाः प्राणायामास्तु षोडश । अपि भ्रूणहनं मासात् पुनन्त्यहरहः कृताः ॥२८॥ प्राणायामा ब्राह्मणेन त्रयोऽपि विधिवत् कृताः । व्याहृतिप्रणवैः साद्ध (ध) विज्ञेयं परमं तपः ॥२६॥ दह्यन्ते ध्मायमानानां धातूनां हि यथा मलाः । तथेन्द्रियाणां दह्यन्ते दोषाः प्राणस्य निग्रहात् ॥३०॥ अह्ना रात्र्या च यान् जन्तून् हिनस्त्यज्ञानतो यतिः । तेषां स्नात्वा विशुद्धयर्थं प्राणायामान् षडाचरेत् ॥३१॥ प्राणायामेर्दहेदोषान् धारणाभिश्च किल्विषम् । प्रत्याहारेण संसर्गान ध्यानेनानीश्वरान गुणान् ॥३२॥ यथा पर्वतधातूनां दोषान् दहति पावकः । एवमन्तर्गतं चैनः प्राणायाभेन दह्यते ॥३३।। विरजं चतुर्गुणं कृत्वा नियतात्मा जितेन्द्रियः । प्राणायामश्चतुर्भिस्तु मुच्यते ह्य पपातकात् ॥३४॥ मन्त्रै)मर्मार्जनाभ्युक्षणैश्च प्राणायामैयोगसिद्धिजयन्ति । निर्धूतपापा विरजा विशुद्धा
___ योगाग्निना दग्धवीजा ब्रजन्ति ॥३॥