SearchBrowseAboutContactDonate
Page Preview
Page 498
Loading...
Download File
Download File
Page Text
________________ प्राणायामनिर्णयवर्णनम् च । एतन्मात्राप्रयोगेण प्राणायामत्रयस्य ग्रहणं धारणोत्सर्गं यथासंख्येन कारयेत् ॥ १८॥ वाह्यस्थित नासपुटेन वायु माकृष्य तेनैव शनैः समन्तात् । ऽध्यायः ] नाडीश्च सर्वाः प्रतिपुरयेत्तु स पूरको नाम मरुन्निरोधः ॥१६॥ न रेचको नैव च पूरकोऽयं नासाग्रचारी स्थित एव वायुः । सुनिश्चितं धार्य यथाक्रमेण निष्क्राम्य कुम्भाख्यमेतत् प्रवदन्ति तज्ज्ञाः ॥२०॥ नासाविवरादशेषं प्राण बहिः शून्यमिवानिलेन । निरुद्रव संस्तिष्ठति चोद्ध (रुद्ध) वायुः स रेचको नाम महानिरोधः ||२१|| नासिकाकृष्ट उच्छवासो ध्मातः पूरक उच्यते । कुम्भको निश्चलश्वासो मुच्यमानस्तु रेचकः ||२२|| नीलोत्पलदलश्यामं नाभिमध्ये चतुर्भुजं महात्मानं पूरकेणैव कुम्भकेन हृदि स्थाने ध्यायेच्च ब्रह्माणं रक्तगौराङ्ग चतुर्वक्त्रं रेचकेनेश्वरं ध्यायेल्लाटस्थं शुद्धस्फटिकसंकाशं निर्मलं प्रतिष्ठितम् । चिन्तयेत् ॥२३॥ २३०३ कमलासनम् । पितामहम् ||२४|| त्रिलोचनम् । पापनाशनम् ||२५||
SR No.032670
Book TitleSmruti Sandarbh Part 04
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages720
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy