________________
प्राणायामनिर्णयवर्णनम्
च ।
एतन्मात्राप्रयोगेण प्राणायामत्रयस्य ग्रहणं धारणोत्सर्गं यथासंख्येन कारयेत् ॥ १८॥ वाह्यस्थित नासपुटेन वायु
माकृष्य तेनैव शनैः समन्तात् ।
ऽध्यायः ]
नाडीश्च सर्वाः प्रतिपुरयेत्तु
स पूरको नाम मरुन्निरोधः ॥१६॥ न रेचको नैव च पूरकोऽयं
नासाग्रचारी स्थित एव वायुः । सुनिश्चितं धार्य यथाक्रमेण
निष्क्राम्य
कुम्भाख्यमेतत् प्रवदन्ति तज्ज्ञाः ॥२०॥ नासाविवरादशेषं
प्राण बहिः शून्यमिवानिलेन । निरुद्रव संस्तिष्ठति चोद्ध (रुद्ध) वायुः
स रेचको नाम महानिरोधः ||२१||
नासिकाकृष्ट उच्छवासो ध्मातः पूरक उच्यते । कुम्भको निश्चलश्वासो मुच्यमानस्तु रेचकः ||२२||
नीलोत्पलदलश्यामं नाभिमध्ये चतुर्भुजं महात्मानं पूरकेणैव
कुम्भकेन हृदि स्थाने ध्यायेच्च ब्रह्माणं रक्तगौराङ्ग चतुर्वक्त्रं
रेचकेनेश्वरं ध्यायेल्लाटस्थं शुद्धस्फटिकसंकाशं निर्मलं
प्रतिष्ठितम् ।
चिन्तयेत् ॥२३॥
२३०३
कमलासनम् ।
पितामहम् ||२४|| त्रिलोचनम् ।
पापनाशनम् ||२५||