________________
२३०२ . बृहद्योगियाज्ञवल्क्यस्मृतिः [अष्टमो
त्रिविधं केचिदिच्छन्ति तथा च नवधा परे। .. मृदुमध्याधिमात्रत्वादेकैकं त्रिविधं भवेत् ॥७॥
ओंकारं व्याहृतीः सप्त गायत्री सशिरास्तथा । प्राणायामोऽयं मनुना वेदेषु कथितः पुरा ॥८॥ पूरकः कुम्भकश्चैव रेचकस्तदनन्तरम् । प्राणायामस्त्रिधा ज्ञेयः कनीयोमध्यमोत्तमः॥६॥ पूरकः कुम्भको रेच्यः प्राणायामस्त्रिलक्षणः । (कन्यसमध्यममुख्या इति त्रयं प्रोच्यते तज्ज्ञैः )॥१०॥ (द्वादशमात्रः प्रथमो मध्यम उक्तस्तथातद्विगुणः।) ( उत्तम उक्तस्त्रिगुणः मात्राभेदाः प्रकीर्तितास्तज्ज्ञैः ॥१२॥ अङ्गुलिमोक्षत्रितयं जानूर्वोः परिमार्जनमथापि । तत् कालत्रयमपि तज्ज्ञा मात्रासंज्ञां प्रशंसन्ति ।।१२।। गोदोहमनपाको वा इषुक्षेपो यथापि वा। घण्टायाः स्तनितं वाऽपि ह्यतिमात्रा उदाहृताः ॥१३॥ देशकालानुसारेण सेव्यमानः शनैर्यदा । स्वेदकंपादि जनयेदतिमात्रस्तदा भवेत् ॥१४॥ निरोधकाले प्राणस्य मात्राः संकल्पयेत् कथम् । तस्मात् स्मृतिप्रतिष्टं तत् कल्पयित्वा तु योगिभिः ॥१५ आदिप्रयत्नं प्रथमं द्वितीयं यत्र चेतसि । तृतीयं तु समुद्दिष्टमुद्वयं तमसस्परि ॥१६॥ पूर्वोत्तस्य तु मन्त्रस्य यथासंख्यं प्रकीर्तयेत् । मात्रायोगा यथोक्तांस्तु कृता एव भवन्ति च ॥१७॥