________________
जपविधिवर्णनम्
जपस्येह विधि वक्ष्ये यथा काय विधानतः । ये पाकयज्ञाश्चत्वारो विधियज्ञसमन्विताः ॥ सर्वे ते जपयज्ञस्य कलां नार्हन्ति षोडशीम् ॥ १२६ ॥ जप्येनैव हि संसिध्येत् ब्राह्मणो नात्र संशयः । कुर्यादन्यन्न वा कुर्यान्मैत्रो ब्राह्मण उच्यते ॥ १३०॥ न च क्रमन्न विहसन्न पार्श्वमवलोकयन् । ना (नो)पाश्रितो न जल्पंश्च न प्रावृत्य शिरस्तथा ॥१३१॥ न पदा पदमाक्रम्य न चैव हि यथा करे (रौ ) । न चासमाहितमना न च संश्रावयन् जपेत् ॥ १३२॥ प्रच्छन्नानि च दानानि ज्ञानं च निरहङ्कृतम् । जप्यानि च सुगुप्तानि तेषां फलमनन्तकम् ॥ १३३|| मानसः शान्तिकजप उपांशुः पौष्टिकः स्मृतः । सशब्दश्चाभिचारश्च जपस्तु त्रिविधः स्मृतः ॥ १३४॥ तिष्ठश्चेद्वीक्ष्यमाणोर्कमासीनः प्राङ्मुखो जपेत् ।
ऽध्यायः ]
२२६५
प्रागग्रेषु कुशेष्वेवमासीनश्चासने शुभे ॥ नात्युच्छ्रिते नातिनीचे दर्भपाणिः सुसंयतः ॥ १३५॥ विधियज्ञाज्जपयज्ञो विशिष्टो दशभिर्गुणैः ।
उपांशुः स्याच्छतगुणः साहस्रो मानसः स्मृतः ॥ १३६॥ ' स्फाटिकेन्द्राक्षरुद्राक्षपुत्रजीवसमुद्भवैः । अक्षमाला तु कर्तव्या प्रशस्ता ह्युत्तरोत्तरा || १३७ || कोट्या स्यात्तु भवेद्बुद्धिरनन्ता चात्र संज्ञया । जपस्य क्रियमाणस्य तस्माच्छ्रेष्ठा परा परा ॥ १३८॥
१४४