________________
२२६४ ___ बृहद्योगियाज्ञवल्क्यस्मृतिः [सप्तमो
उषस्युषसि यत् स्नानं संध्यास्वनुदिते खौ। प्राजापत्येन तत्तुल्यं महापातकनाशनम् ॥११८।। त्रिरात्रफलदा नद्यो याः काश्चिदसमुद्रगाः । समुद्रगास्तु पक्षस्य मासस्य सरितां पतिः ॥११॥ वृथा उष्णोदकस्नानं वृथा जप्यमवैदिकम् । वृथा त्वश्रोत्रिये दानं वृथा भुक्त नसाक्षिकम् ॥१२०॥ अस्नात्वा नाचरेत् कर्म जपहोमादि किंचन । लालास्वेदसमाकीर्णः शयनादुत्थितः पुमान् ।।१२१॥ क्लियन्ति हि प्रसुप्तस्य इन्द्रियाणि सवन्ति च । अङ्गानि समतां गच्छन्त्युत्तमान्यधमैः सह ।।१२२॥ अत्यन्तमलिनः कायो नवच्छिद्रसमन्वितः। स्रवत्येव दिवारात्रौ प्रातःस्नानं विशोधनम् ।।१२३॥ तस्मात् प्रातः प्रशंसन्ति स्नानमेव हि नित्यशः । कालमालम्ब्य कर्तव्यं मध्यमे सवने तथा ॥१२४॥ सवनत्रयं तु यः कुर्यात् स्नानमेव हि नित्यशः। स गच्छति परं स्थानं ब्रह्मणः सदनं द्विजः॥१२॥ मनः प्रसादजननं रूपसौभाग्यवर्धनम् । शोकदुःस्वप्रहृत् स्नानमोजःप्रह्लादनं तथा ॥१२६।। स्नानहोमजपातिथ्यं नाचरेच्छक्तिमांस्तु यः । वृथा हि जीवितं तस्य परलोकात् स.हीयते ॥१२७।। स्नानं दानं जपो ध्यानं पितृदेवार्चनं तथा । पावनानि मनुष्याणां दुष्कृतस्येह कर्मणः ।।१२८।।