________________
ऽध्यायः]
तर्पणविधिवर्णनम् २२६१ मातृर्मातृष्वसः श्वश्रूर्मातुलानि (नी) पितृष्वसः । दुहित (४)श्च स्वसृ(स)श्चैव ज्ञात्य॒त्विक्छिष्यबान्धवान् ८६ नामतस्तु स्वधाकारैस्तपयेदनुपूर्वशः । सवर्णेभ्यो जलं देयं नासवणे कथंचन ॥८७।। पूर्वजांश्च पितृ स्तर्प्य ततोन्येषां प्रदीयते । नास्तिक्यभावाद्यश्चापि न तर्पयति वै पितॄन् ॥८॥ पिबन्ति देहनिःस्त्रावं पितरोऽस्य जलार्थिनः । तस्मात् स्नानं प्रशंसन्ति श्रद्धयाऽश्रद्धयापि वा ॥८६॥ विदित्वैव सदा स्नायात् विधिनानेन नित्यशः । कुर्यादहरहः श्राद्धमन्नाद्य नोदकेन वा ॥६॥ तृप्त्यर्थ वै पितृणां तु आत्मनः श्रेय इच्छता। यदेव तर्पयेदद्भिः पितृ न स्नात्वा द्विजोत्तमः ॥६॥ तेनैव सर्वमाप्नोति पितृयज्ञक्रियाफलम् । निष्पीड्य स्नानवस्त्रं तु आचम्य प्रयतः शुचिः ॥१२॥ सुराणामर्चनं कुर्याद्ब्रह्मादिनाममत्सरः । ब्राह्मवैष्णवरौद्रश्च सावित्रैमैत्रवारुणैः ॥३॥ तल्लिङ्गरचयेन्मन्त्रैः सर्वान् देवान् समाहितः । ध्यात्वा प्रणवपूर्व तु दैवतं तु समाहितः ॥१४॥ नमस्कारेण पुष्पाणि विन्यसेच्च पृथक् पृथक् । आवाहनादिकं कर्म यन्न प्रोक्तं मया त्विह ॥६॥ तत् सर्व प्रणवेनैव कर्तव्यं चक्रपाणिनः ॥६६॥