________________
२२६०
बृहद्योगियाज्ञवल्क्यस्मृतिः
पञ्च तीर्थानि विप्रस्य करे तिष्ठन्ति
ब्राह्म ं दैवं तथा पैत्रं प्राजापत्यं तु
[ सप्तमो
दक्षिणे ।
सौमिकम् ॥७५॥
ह्यङ्गुलमूर्धनि ।
अङ्गुष्ठमूले ब्राह्मं तु दैवं प्राजापत्यं तु मूले स्यात् मध्ये सौम्यं प्रतिष्ठितम् ॥ ७६।। अङ्गुष्ठस्य प्रदेशिन्या मध्ये पित्र्यं प्रकीर्तितम् । तिलानामप्यभावे तु सुवर्णं रजतान्वितम् ||७७|| तदभावे निषिञ्चेत्तु दर्भैमंत्रेण वाग्यतः ।
॥८१॥
व्यवाडनलः सोमो यमश्चैवार्यमा तथा ॥७८॥ अग्निष्वात्तान् सोमपाश्च तथा बर्हिषदः पितृन् । यदिस्याञ्जीवत्पितृक तान् दिव्यान् पितस्तथा ॥७६॥ यो वापि पिता दद्यात् कामतस्तांस्तु तर्पयेत् । एतांश्च वक्ष्यमाणांश्च प्रमीतपितृको द्विजः ||८०|| वसून् रुद्रांस्तथादित्यान् नमस्कारस्वधान्वितान् । एते सर्वस्य पितर एष्वायत्ताश्च मानुषाः आचार्यश्च पितृ श्चैव पितृप्रभृतिनामतः । मन्त्रैश्च देयमुदकं पितृणां प्रीतिवर्धनम् ॥८२॥ उदीरतामङ्गगिरस आयं त्वित्यूर्जमित्यपि । पितृभ्यश्चापि ये चेह मधुवाता इति त्र्यम् ॥८३॥ पितृन् ध्यायन् प्रसिञ्चेद्व जपन् मन्त्रान् यथाक्रमम् । तृप्यध्वमिति चत्रिर्वै दद्याच सलिलाञ्जलिम् ॥८४॥ नमो व इति त्वा वै ततो मातामहान् सखीन् । तर्पयेदानृशंस्या धर्मं परममास्थितः ॥८५॥
।