________________
२२८८ बृहद्योगियाज्ञवल्क्यस्मृतिः [सप्तमो
एतज्जपेदूर्ध्वबाहुः सूर्यमीक्षन् समाहितः। गायत्र्या तु यथाशक्ति चोपस्थाय दिवाकरम् ॥३॥ विभ्राडित्यनुवाकेन सूक्तन पुरुषस्य तु। शिवसंकल्पेन तथा मण्डलब्राह्मणेन तु ॥४॥ दिवा कीत्यैस्तथान्यैश्च सौरैमन्त्रैश्चश क्तितः। जपयज्ञोऽपि कर्तव्यः सर्ववेदप्रणीतकैः ॥५॥ पवित्रविविधैश्चान्यैर्गुह्योपनिषदा तथा। अध्यात्मविद्या विविधा जप्तव्या जपसिद्धये ॥५६॥ प्रदक्षिणं समावृत्य नमस्कृत्योपविश्य च । दर्भेषु दर्भपाणिः स्यात् प्राङ्मुखस्तु कृताञ्जलिः ॥५७॥ स्वाध्यायं च यथाशक्ति ब्रह्मयज्ञार्थमाचरेत् । आदावाराभ्य वेदं तु स्नात्वोपर्युपरिक्रमात् ॥८॥ यधीतेऽन्वहं शक्त्या स स्वाध्याय इति स्मृतः । आकेशादानखानाच्च परं संतप्यते तपः ॥६॥ यस्तु सम्यक् द्विजोऽधीते स्वाध्यायं शक्ति तोन्वहम् । ऋचं यजुर्वा साम वा गाथां हृद्यामथापि वा ॥६॥ ततः संतपयेद्देवानृषीन् पितृगणांस्तथा । संवत्सरं सावयवं देवीरप्सरसातथा ॥६१।। ब्रह्माणं तर्पयेत् पूर्व विष्णुं रुद्र प्रजापतिम् । तथा देवानुगान् नागान् सागरानपि पर्वतान् ॥६२॥ सरितः सरसीश्चैव यक्षान् रक्षांसि भानुषान् । पिशाचांश्च सुपर्णाश्च भूतान्यथ पशन्स्तथा ॥६३॥