________________
ऽध्यायः] स्नानविधिवर्णनम् २२८७
व्रताहते नावासा नैकवासाः समाचरेत् । न जीर्णेन न नीलेन परिक्लिष्ट न वा जपेत् ॥४३॥ वस्त्रनिष्पीडनं तोयं स्नातस्योच्छिष्टभागिनः। भागधेयं श्रुतिः प्राहः तस्मान्निष्पीडयेत् स्थले ।।४४|| पूर्व निष्पीडनं केचित् प्राग्देवपितृतर्पणात् । 'स्नानवस्त्रस्य नेच्छन्ति तस्मात् पूर्व न पीडयेत् ॥४॥ अन्नप्रकरवत्तस्य अपसव्येन पीडयेत् । पीडयित्वा ततः पश्चाजपं कुर्यात् सुविस्तरम् ॥४६॥ उदके चोदकस्थस्तु स्थलस्थः स्थलके शुचिः। पादौ स्थाप्योभयत्रैव आचम्योभयतः शुचिः ॥४७॥ यत्राशुचिस्थलं वा स्यादुदके देवताः पितृन् । तर्पयेत्तु यथाकाममप्सु सर्व प्रतिष्ठितम् ॥४॥ आचान्तः पुनराचामेन्मन्त्रवत् स्नानभोजने । द्रुपदा वा त्रिरावर्त्य तथाचैवाघमर्षणम् ॥४॥ गायत्री वा त्रिरावर्त्य महाव्याहृतिभिस्तथा । सोपांशु प्रणवेनापि आपः पीता अघापहाः ॥५०॥ आचम्य पाव्य चात्मानं निरायाम्य (त्रिरायम्य)
शनैरसून् । अथोपतिष्ठेदादित्यमूर्ध्व पुष्पान्वितं जलम् ॥१॥ प्रक्षिप्योद्वयमुदुत्यं चित्रं तच्चक्षुरित्यपि। हंसः शुचिषदेतानि शुभानि पावनानि च ॥२॥