________________
२२८६ बृहद्योगियाज्ञवल्क्यस्मृतिः [सप्तमो
यं (यो) हि व्रतानां वेदानां यमस्य नियमस्य च । भोक्तारं यज्ञतपसां ध्यायिनां ध्येयमेव च ॥३२॥ ध्यायेन्नारायणं देवं नित्यं स्नानादिकर्मसु । प्रायश्चित्त्यपि सर्वस्माद्दुष्कृतान् मुच्यते पुमान् ॥३३॥ प्रमादात् कुर्वतां कर्म प्रच्यवेताध्वरेषु यत् । स्मरणादेव तद्विष्णोः संपूर्ण स्यादिति श्रुतिः ॥३४॥ तदिष्णोरिति मन्त्रेण मज्जेदप्सु पुनः पुनः। गायत्री वैष्णवी ह्यषा विष्णोः संस्मरणाय वै ॥३॥ पादेन पाणिना वापि यष्ट्या वस्त्रेण वोदकम् । न हन्यान्नैव रुन्धीत न च प्रक्षोभयेद्विजः ॥३६॥ न कुर्यात् कस्यचित् पीडां मनोवाक्कायकर्मभिः । आचरन्नाऽभिषेकं च कर्माण्यन्यानि नाचरेत् ॥३७॥ स्नात्वैवं वाससी धौते अक्लिष्ट परिधाय च । प्रक्षाल्योरू मृदाद्भिश्च हस्तौ प्रक्षालयेत्ततः ॥३८॥ अभावे धौतवस्त्रस्य शाणक्षौमाविकानि च। कुतपं योगपट्टे वा द्विवासा येन वै भवेत् ॥३॥ यावद्दवान् ऋषिश्चैव पितृश्चापि न तर्पयेत् । तावन्नपीडयेद्वस्त्रं येन स्नातो न चोदके ॥४०॥ निष्पीडयति यः पूर्व स्नानवस्त्रं तु तर्पणात् । निराशाः पितरस्तस्य यान्ति देवाः सहर्षिभिः ॥४॥ न क्लिन्नवासाः स्थलगो जपादीन्याचरेद्बुधः । वस्त्रनिष्पीडनं प्रेताः परिचार्य पिबन्ति हि ॥४२॥