________________
ऽध्यायः] संध्योपासननिर्णयवर्णनम् २२८१
ओंकारब्रह्मसंयुक्त गायत्र्या चाभिमन्त्रितम् । तेन दह्यन्ति ते दैत्या वज्रीभूतेन वारिणा ।।१।। एतद्विदित्वा यो विप्र उपास्ते संशितव्रतः। दीर्घमायुः स विन्देत सर्वपापैश्च मुच्यते ॥१६॥ पूर्वा संध्या तु गायत्री सावित्री मध्यमा स्मृता । या भवेत् पश्चिमा संध्या सा विज्ञेया सरस्वती ॥१७॥ रक्ता भवति गायत्री सावित्री श्वेतवर्णिका । कृष्णा सरस्वती ज्ञेया संध्यास्तिस्र उदाहृताः ॥१८॥ त्रयाणां चैव देवानां संगमस्तूभयोर्भवेत् । मध्यमायां च संध्यायां सर्वदेवसमागमः ॥१६॥ संधिः सर्वसुराणां च तेन संध्या उदाहृता। गरीयसी हि भूतानां तस्मात्यैत्री(त्रैती) तनुहि सा ॥२०॥ संधिते तु परे सूक्ष्मे निर्गुणे गुणबोधिनी । प्रधानपुरुषातीते सा संध्या संधिरुच्यते ॥२१॥ अनूदकी तु या संध्या लेपस्नेहविवर्जिता । संधिनी सर्वभूतानां शोधिनी भवनाशिनी ॥२२॥ हृद्याकाशगता सूक्ष्मा आदित्यरश्मिरेखया । सोमसूर्याग्निसंस्कृत्या अण्डं भित्त्वा विनिर्गता ॥२३॥ बद्धमेतं सुषुम्णायां दीर्घघण्टानिनादवत् । ईश्वरं मनसा ध्यायेदेषा संध्या अनूदकी ॥२४॥ संधौ संध्यामुपासीत नास्तगे नोद्गते रवौ । संध्यात्रयं तु कर्तव्यं द्विजेनात्मविदा सदा ॥२५॥