SearchBrowseAboutContactDonate
Page Preview
Page 474
Loading...
Download File
Download File
Page Text
________________ संध्योपासननिर्णयवर्णनम् ऊरुभ्यां गुह्यंवृषणे कटौ नाभ्यां तथैव च । जठरे स्तने च हृदये कण्ठे वक्त्रे च तालुनि ॥६॥ श्रोत्रे चक्षु बोर्मध्ये ललाटे पूर्वके मुखे । याम्यपश्चिमके चैव उत्तरे च यथाक्रमम् ||१०|| अन्तिमं मूर्ध्नि विन्यस्य परब्रह्म स उच्यते । गुह्ये चक्षुषि वस्त्रे च समीके (१) हृदये तथा ॥११॥ पद्भयां नाभ्यां ललाटे तु नवमं मूर्ध्नि विन्यसेत् । इदं न्यासचतुष्कं तु सकृन्न्यस्यति यो द्विजः ॥१२॥ सर्वपापविनिर्मुक्तो ब्रह्मसायुज्यमृच्छति । ऽध्यायः ] इति श्रीबृहद्योगियाज्ञवल्क्ये ओंकारगायत्रीन्यासो (नाम) पञ्चमोऽध्यायः ॥ अथ षष्ठोऽध्यायः संध्योपासन निर्णयवर्णनम् अतः परं प्रवक्ष्यामि संध्योपासननिर्णयम् । अहोरात्रकृतात् पापात् यामुपास्य विमुच्यते || १|| संध्या येन न विज्ञाता संध्या येनानुपासिता । जीवमानो भवेच्छूद्रो मृतः श्वा चाभिजायते ||२|| नोपतिष्ठति यः पूर्वां नोपास्ते यश्च पश्चिमाम् । सर्वस्माद् द्विजकर्मणः ॥३॥ स शूद्रवद्बहिष्कार्यः २२७६ १४३
SR No.032670
Book TitleSmruti Sandarbh Part 04
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages720
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy