________________
संध्योपासननिर्णयवर्णनम्
ऊरुभ्यां गुह्यंवृषणे कटौ नाभ्यां तथैव च ।
जठरे स्तने च हृदये कण्ठे वक्त्रे च तालुनि ॥६॥ श्रोत्रे चक्षु बोर्मध्ये ललाटे पूर्वके मुखे । याम्यपश्चिमके चैव उत्तरे च यथाक्रमम् ||१०|| अन्तिमं मूर्ध्नि विन्यस्य परब्रह्म स उच्यते । गुह्ये चक्षुषि वस्त्रे च समीके (१) हृदये तथा ॥११॥ पद्भयां नाभ्यां ललाटे तु नवमं मूर्ध्नि विन्यसेत् । इदं न्यासचतुष्कं तु सकृन्न्यस्यति यो द्विजः ॥१२॥ सर्वपापविनिर्मुक्तो ब्रह्मसायुज्यमृच्छति ।
ऽध्यायः ]
इति श्रीबृहद्योगियाज्ञवल्क्ये ओंकारगायत्रीन्यासो (नाम) पञ्चमोऽध्यायः ॥
अथ षष्ठोऽध्यायः
संध्योपासन निर्णयवर्णनम् अतः परं प्रवक्ष्यामि संध्योपासननिर्णयम् । अहोरात्रकृतात् पापात् यामुपास्य विमुच्यते || १|| संध्या येन न विज्ञाता संध्या येनानुपासिता । जीवमानो भवेच्छूद्रो मृतः श्वा चाभिजायते ||२|| नोपतिष्ठति यः पूर्वां नोपास्ते यश्च पश्चिमाम् । सर्वस्माद् द्विजकर्मणः ॥३॥
स शूद्रवद्बहिष्कार्यः
२२७६
१४३