________________
ऽध्यायः]
गायत्रीनिर्णयवर्णनम् तांश्चारयित्वा त्रीन् कृच्छ्रान् यथाविध्युपनाययेत् । एतया चापि संयुक्तः काले च क्रियया स्वया ॥७३।। विप्रक्षत्रियविड्योनि ह्वाणां पतिसाधुषु । (१)
ओंकारो व्याहृतीः सप्त सावित्री प्राणसंयमः ॥७४॥ संध्या न वन्दिता येन ब्राह्मण्यं तस्य वै कुतः ॥७॥ सावित्री यो न जानाति वृथा तस्य परिश्रमः । गायत्रीमात्रसंतुष्टो वरं विप्रः सुयन्त्रितः ॥७६।। नायन्त्रितश्चतुर्वेदः सर्वाशी सर्वविक्रयी। सारभूतास्तु वेदानां गुह्योपनिषदः स्मृताः ॥७७|| ताभ्यः सारं तु गायत्री गायत्र्या व्याहृतित्रयम् । व्याहृतिभ्यस्तथोंकारस्त्रिवृद्ब्रह्म स उच्यते ।।७।। त्रिवृद्ब्रह्मणि निष्णातः परं ब्रह्माधिमच्छति । मधुवत् संभृतं ह्य तद्विप्रासो विष्णुना स्वयम् ।।७।। गायत्रीं चैव वेदांश्च तुलया समतोलयत् । एकतश्चतुरो वेदान् गायत्रीमेकतः समा (म् ) ॥८॥ एषा हि त्रिपदा देवी सर्वब्रह्ममयी शुभा। तपसा महता दृष्टा विश्वामित्रेण धीमता ।।८।। संवत्सरं वा षण्मासान् यो जपेडिधिवद्विजः । सोऽचिरात्सर्वकामांश्च प्राप्नुयान्नात्र संशयः ।।८२॥ गायत्रीनिर्णयश्लोकाः सप्ततिर्नव एव च । इति श्रीबृहद्योगियाज्ञवल्क्ये गायत्रीनिर्णयो (नाम)
चतुर्थोऽध्यायः ॥