________________
गायत्री निर्णयवर्णनम्
विशावृत्या तु सा देवी नयते हीश्वरालयम् । अष्टोत्तरशतं जप्त्षा तरते जन्मसागरम् ||५१|| तीर्णो भूयो न पश्येत जन्ममृत्युं सुदारुणम् । गायत्री जपते यस्तु सोमवद्भासते तु सः ||३२|| पादाधं पादमध पादमधं वा समस्तामृचमेव वा । सर्वेषां भवपापानां संकरे समुपस्थिते ॥५३॥ दशसाहस्रिकोऽभ्यासो गायत्र्याः शोधनं परम् । रुद्रकूप पण्डजप्यैश्च जप्यैः सौराणकैस्तथा ॥ ५४ ॥ ऋषिभिर्विरजाजाप्यैर्गायत्री च विशिष्यते । ब्रह्महत्यां सुरापानं सुवर्णस्तेयमेव वा ॥५५॥ गुरुदारागमं चैव जप्येनैव पुनाति सा । यत्र यत्र च संकीर्णमात्मानं मन्यते द्विजः ॥५६॥ तत्र तत्र तिलैर्होमो गायत्र्या जपनं तथा ।
दिवा तिष्ठत रात्रिं नीत्वाप्सु सूर्यदृक् ॥ ५७॥ जप्त्वा सहस्र गायत्र्याः शुध्येद् ब्रह्मवधादृते । शतेन गायत्र्याः स्नायात् शतमन्तर्जले जपेत् ॥५८॥ अपः शतेन पीत्वा तु सर्वपापैः प्रमुच्यते । सायं प्रातस्तु यः संध्यां सां सेवते द्विजः ॥ ५६ ॥ जपन् वै पावनीं देवीं सावित्रीं लोकमातरम् । स तया पावितो देव्या ब्राह्मणो धूतकिल्विषः ||६०||
Sध्यायः ]
२२७५
न सीदेत् प्रतिगृह्णानः पृथिवीं च ससागराम् । गोन्नः पितृनो मातृघ्नो भ्रूणहा गुरुतल्पगः ॥ ६१||