SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः] गायत्रीनिर्णयवर्णनम् २२७३ आवाह्य यजुषा तेन तेजोसीति विधानतः । एतद्यजुः पुरा दृष्टं देवैर्दर्शनकाङ्क्षिभिः ॥२६।। तत्रावाह्य जपित्वा तु नमस्कृत्य विसर्जयेत् ।। प्रणवं भूर्भुव स्वश्च अङ्गानि हृदयादयः ॥३०॥ त्रिरावर्त्य ततः पश्चादाषं छन्दश्च दैवतम् ।। विनियोगस्तथा रूपं ध्यातव्यं क्रमशस्तु वै ॥३१॥ सर्वावयवसंपूर्णा ध्याता सिद्धिकरी भवेत् । षड्जश्च ऋषभश्चैव धैवतश्च तृतीयकः ॥३२॥ त्रिभिः स्वरैर्यदा गीता त्रैस्वर्येति ततः स्मृता। भूलोकश्चान्तरिक्षं च स्वर्लोकश्च तृतीयकः ॥३३॥ पदैस्त्रिभिर्यदा त्या (व्या)प्ता त्रिपदेति ततः स्मृता । सविता देवता यस्मात् सावित्री तेन चोच्यते ॥३४॥ गायनं (न्तं) त्रायते यस्मात् गायत्रीति ततः स्मृत.(ता)। श्येनो भूत्वाऽऽहरत सोमं त्रिदिवात् स्वेन तेजसा ॥३।। छन्दसा पोषणात् तस्मात् गायत्री वा ततः स्मृता । वेदेषु पठ्यते चान्या जप्यकालेऽन्यथा पुनः ॥३६।। प्राणायामे तथा ध्याने होमकालेषु चान्यथा । निग्रहे चापि शत्रूणामन्यथा परिपठ्यते ॥३०॥ ओंकारं व्याहृतीस्तिस्रः प्रथमं संप्रयोजयेत् । ओंकाराद्या त्रिरावा वेदस्यारम्भणे तथा ।।८८॥ प्रणवाद्या तु विज्ञेया जप्ये व्याहृतिभिः सह । ताभिस्तु सप्तभिः साधं सप्तोंकारसमन्विताम् ॥३॥
SR No.032670
Book TitleSmruti Sandarbh Part 04
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages720
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy