________________
अध्यायः] गायत्रीनिर्णयवर्णनम्
२२७१ पुराणधर्मशास्त्राणि गायत्र्याः पावनानि तु । कीर्तितानि त्वनेकानि गायत्र्याः पावनानि च ॥७॥ षोडशाक्षरकं ब्रह्म गायत्र्यास्तच्छिरः स्मृतम् । ओमापो ज्योतिरित्येष मन्त्रो यः परिकीर्त्यते ॥८॥ तस्य प्रजापतिश्चर्यिजुश्छन्दो विवर्जि (णि) तम् । ब्रह्माग्निवायुसूर्याश्च दैवत्यं समुदाहृतम् ॥६॥ प्राणस्यायमने चैव विनियोग उदाहृतः । गायत्र्याः शिरसा सार्धमेवं अतिनिदर्शनम् ॥१॥ तपसा सुसमुद्ध,त्य आदिसर्गे स्वयंभुवः।। ओंकारपूर्वा गायत्री निर्जगाम ततो मुखात् ॥११॥ अकारं चाप्युकारं च मकारं च प्रजापतिः । वेदत्रयान्निरदुहद्धर्भुवः स्वरितीति च ॥१२॥ त्रिभ्य एव तु वेदेभ्यः पादं पादमदूदुहत् । तदित्यचोस्याः सावित्र्याः परमेष्ठीप्रजापतिः ॥१३॥ यथाग्निः देवतानामृतूनां कुसुमाकरः । ब्राह्मणो द्विपदानां च गावश्चैव चतुष्पदं (दाम)॥१४॥ तेजस्वीनां सहस्रांशुरिन्द्रियाणां यथा मनः। मेरुः शिखरिणां श्रेष्ठो गायत्री छन्दसां तथा ॥१॥ यथा मधु च पुष्पेभ्यो घृतान्मण्डं रसात् पयः। एवं हि सर्ववेदानां गायत्री सारमुच्यते ॥१६॥ गायत्री प्रकृति या ओंकारः पुरुषः स्मृतः।। ताभ्यामुभाभ्यां संयोगात जगत सर्व प्रवर्तते ॥१७॥