________________
२२६६
बृहद्योगियाज्ञवल्क्यस्मृतिः
सवमन्त्रप्रयोगेषु ओमित्यादौ प्रयुज्यते । तेन संपरिपूर्णानि यथोक्तानि भवन्ति च सर्वमन्त्राधिराजेन ओंकारेण न संशयः । यदूनं चातिरिक्तं च यच्छिद्र ययाज्ञिकम् ॥१५२॥ यदमेध्यमशुद्ध वा यातयामं च यद्भवेत् ।
ओंकारेण प्रयुक्त ेन सर्वं चाविफ (क) लं भवेत् ॥ १५३॥
"
[ द्वितीयो
इति (श्री) बृहद्योगियाज्ञवल्क्ये
ओंकार निर्णय (नाम) द्वितीयोऽध्यायः ।
।।१५२।।
अनूनं नातिरिक्तं च अच्छिद्र याज्ञिकं तथा । मेध्यं शुद्धायातयामं पवित्रं मङ्गलं तथा ।। १५४ || सर्वमङ्गलमाङ्गल्यं सवब्रह्ममयं विभुम् । पावनं मोक्षदं पुण्यं सर्वदेवमयं विभुम् || १५५ ॥ विदित्वा मुच्यते क्षिप्रं जन्मसंसारबन्धनात् । मुक्तो न जायते भूयो ब्रह्मभूतः सनातनः || १५६ ।। एतत् संक्षेपतः प्रोक्तमोंकार गुणवर्णनम् । विस्तरेण न शक्यन्ते वक्तुं वर्षशतैरपि ।। १५७|| योगाचार्येण संचिन्त्य याज्ञवल्क्येन धीमता । ओंकारनिर्णयो प प्रोक्तः शिव्यहितैषिणा || श्लोकानां द्वे शते प्रोक्तं निर्णयः समुदाहृतः || १५८||