________________
ऽध्यायः] ओंकारनिर्णयवणनम्
२२६३ शरीरं चैव विश्वं च विद्यास्थानानि सर्वशः। व्याप्य संतिष्ठते यस्मात् सर्वव्यापी ततः स्मृतः ॥११८॥ अनन्तं नयते स्थानं तस्य चान्तो न लभ्यते । ऋषिदेवमनुष्येषु अनन्तस्तेन कीर्तितः ॥११॥ सर्वदुखसमुत्थानाद्भवग्राहार्णवाकुलात् । चिन्तितस्तारयेद्यम्मात्तेन तारो निगद्यते ॥१२०।। वर्णेन च भवे छ क्लः शुद्धं च नयते पदम् । त्रिविधं शोषयेत् पापं तेन शुक्ल इति स्मृतः ॥१२।।
आविष्करोति स यतेज्योतीरूपं भ्र वो (र)न्तरे। विद्योतते तमो भित्वा वैद्यु तस्तेन कीर्तितः ॥१२२॥ हृदि ध्यानं सदा यस्मादादित्योग्दीथमेव च। भित्वा शरीरं नयति तस्माद्धस इति स्मृतः ॥१२३।। जाग्रत् स्वप्नं च सुनच तुयं चैव चतुर्थकम् । ज्ञातस्तु त्रायते यस्मात् तुर्यस्तेन निगद्यते ॥१२४।। वाङ्मयस्य तु सर्वस्य ब्रह्मणस्त्रिविधस्य च । मुखमेतत् समुद्दिष्टं शब्दब्रह्ममयं विभुः ॥१२॥ परं ब्रह्म नयत्येव परब्रह्म इति स्मृतः। एवं नैरुक्तकैईष्टमृषिभिश्च तथा परैः ॥१२६।। बाष्कलैरेकमावस्तु ओंकारः समुदाहृतः। रुचकायन आचार्यों द्विमानं चेच्छते सदा ॥१२७|| द्विमात्रश्चार्धमात्रस्तु नारदस्य मतेन तु। मौद्गलस्य त्रिमावस्तु ओंकारो नात्र संशयः ।।१२८।।