________________
२२६० बृहद्योगियाज्ञवल्क्यस्मृतिः [द्वितीयो
जाग्रत् स्वप्न सुषुप्त च पदान्येतानि तस्य तु । बहिःसंज्ञस्तथान्तश्च घनप्रज्ञः स्वयं विभुः ॥८॥ एतदक्षरमोंकारं भूतं भव्यं भविष्यति । त्रिप्रज्ञं त्रिपदं चैव सर्वव्यापि तथोच्यते ॥६॥ बहिःप्रज्ञो विभुर्विश्व अन्तःप्रज्ञस्तु । तैजसः। घनप्रज्ञस्तथा प्रोक्त एक एव त्रिधा भवेत् ॥६॥ दक्षिणानिमुखे विश्वो मनस्यन्तस्तु तैजसः । आकाशे तुर्यदप्राज्ञस्त्रिधा देहे व्यवस्थितः ॥१॥ स्थूलो वैश्वानरो नित्यं तैजसोन्तः प्रकृतिभुक् । आनन्दभुक् तथा प्राज्ञ एक एव त्रिधा भवेत् ॥१२॥ सत्वाश्चैव प्रयत्न न ब्रह्मा (म) भवति मानवः। स्थूलं तपयते विश्वं प्रविविक्त तु तैजसम् ॥६॥ आनन्दश्च तथा प्राज्ञं त्रिधा तृप्ति निबोधत। . त्रिषुधामसु यद्भोज्यं भोक्ता यस्तु प्रकीर्तितः ॥६४|| उभयं विन्दते यस्तु स भुञ्जानो न लिप्यते । प्रभवः सर्वभूतानां सतामिति विनिश्चयः ॥६॥ प्रणवः सूयते सर्व वेत्ता यः पुरुषः स्मृतः । व्यवस्थानं त्रिभोक्तारं त्रिभोज्यं च तथा परम् ॥१६॥ एवं पाशुपते विद्यात् सिद्धान्ते प्रणवं विभुम् । . शान्तं घोरं तथा मूढं त्रिरवस्थानमेव तु ॥६७|| शरीरमापः सोमश्च त्रिभोज्यमिति कीर्तितम् । प्राणोह्यग्निस्तथादित्यस्त्रिभोक्ता इति स स्मृतः ॥१८॥