________________
२२५८ बृहद्योगियाज्ञवल्क्यस्मृतिः द्वितीयो
हिरण्यगर्भः कपिलैरपान्तरतमैस्तथा। सनत्कुमारैर्ब्रह्मिष्ठेस्तथा पाशुपतैरपि ॥६७|| पाश्चरात्रैः सदोधु क्तः सिद्धान्तैरपि सप्तभिः । भेदैत्रिषष्टिभिभिन्नमेकैकं नवधा पुनः ॥६॥ त्रिमात्रं चैव त्रिब्रह्म त्र्यक्षरं प्रणवं प्रभुम् । हिरण्यगर्भा इच्छन्ति योगसाधननिश्चितम्
(...नमुत्तमम् ) ॥६६॥ अनिर्वायुस्तथादित्यस्तिस्रो मात्राः प्रकीर्तिताः । भृग्यजुश्च तथा साम त्रिब्रह्मति प्रकीर्तितम् ॥७०।। अकारश्चाप्युकारश्च मकारश्चाक्षरत्रयम् । ओंकारः परमं धाम ओंकारः परमा गतिः ।।७१।। ओंकारं विन्दते यस्तु तस्य जन्म न विद्यते । त्रिप्रशं च त्रिगुणं त्रिकारणमिति कापिलाः ॥७२।। व्यक्तोऽव्यक्तस्तथाज्ञश्च विप्रज्ञ इति स स्मृतः ।
ओंकारस्त्रिगुणं सर्व व्यञ्जनं निर्गुणं विदुः ।।७३।। त्रिमुखं च त्रिदैवत्यं त्रिप्रयोजनमेव च।। अपान्तरतमैश्चैव ओंकारस्तु प्रकीर्तितः ॥७४|| गार्हपत्यो दाक्षिणाग्निराहवनीयस्तृतीयकः। त्रिमुखः स तु विज्ञेयो ब्रह्मविष्णुमहेश्वराः ॥७॥ एतत् त्रिदैवतं ज्ञेयं धर्मश्चैवार्थ एव च।। कामेन सहितौ हतौ त्रयं प्रोक्त प्रयोजनम् ॥७६।।