SearchBrowseAboutContactDonate
Page Preview
Page 441
Loading...
Download File
Download File
Page Text
________________ २२४६ वशिष्टस्मृतिः । [सप्तमोभोजयित्वा ततोविप्रान्सहस्रं तु शक्षु च । दद्याद्वदक्षिणां शक्त्या ऋत्विजः पूजयेत्ततः ॥१०४।। गोभूहिरण्यवस्त्राद्यौराचार्यम्परितोषयेत् । महोत्सवं पञ्चदिनं कुर्याच्छक्त्यनुसारतः ॥१०॥ एवं प्रतिष्ठां कुर्वीत विष्णो (श्चैव) विधानतः । तत्र देवः सुसान्निध्यं याति नारायणो हरिः ॥१०६।। प्रतिष्ठासु च कर्त्तव्यो विधिरेष उदाहृतः । गृहार्चनञ्च कर्त्तव्यं विधिं वक्ष्यामि सत्तमाः॥१०७॥ स्नापयेत्पञ्चगव्येन मन्त्रपूतजलेन च । मन्त्रेणावाहयेहवें परेव्योग्निस्थितं विभुम् ॥१०८।। महाभागवतः स्पृष्टा मन्त्ररत्नं जपेत्सुधीः । दद्यात्पुष्पाञ्जलिम्पश्चात्तेनैवशतसंख्यया ॥१०॥ आज्यं तेनैव होतव्यमष्टोत्तरशतं ततः। उपचारैः समभ्यर्च्य नमस्कार्या च भक्तितः॥ वैष्णवान्भोजयेत्पश्चाद्दक्षिणाभिः प्रतोषयेत् ॥११०॥ - इति श्रीश्रीवशिष्ठस्मृतौविष्णुस्थापनविधिर्नाम सप्तमोऽध्यायः समाप्तः
SR No.032670
Book TitleSmruti Sandarbh Part 04
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages720
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy