________________
विष्णुस्थापनविधिवर्णनम्
कुलित्थशालिशालूकाः नवधान्याः प्रकीर्तिताः । अथ होमम्प्रकुर्वीत पूर्ववद्वेष्णवैः शुभैः ॥६३॥ पादावुपस्पृश्य जुहुयादिदं विष्णु (?) रित्यृचा । मूर्धानमुपस्पृश्य जुहुया (?) दतोदेवेति वैऋचा ॥६४॥ सर्वाङ्ग समुपस्पृश्य सूक्तन पुरुषेण वै । हुत्वा षोडशमन्त्रैश्च तत्र शेषं समापयेत् ॥६५॥ उदुत्यं चित्रमितिद्वाभ्यामुपस्थानजपं चरेत् । अथमंगलावादित्रै (वै) (१) देवमुपातनंनयेत् ॥६६॥ मणिमुक्ताप्रवालादिसानुपीठे निधाय च । सुमुहूर्त्ते शुभेल देवं पीठे निवेशयेत् ॥६७॥ा अतो देवा इति जपन्सम्यक्संस्थापयेद्धरिम् । परेव्योम्निस्थितं देवं तस्मिन्नावाहयेद्धरिम् ॥६८॥ जप्त्वाऽथ मन्त्ररन्त्रं वै ध्यात्वा पुष्पाञ्जलिं जपेत् । यथोक्तविधिना विष्णुमर्चयेदच्युतं हरिम् ॥६६॥ पौरुषेण तु सूक्तरेण मूलमन्त्रेण वा द्विजः । पूजयेद् गंधपुष्पाद्यः पाद्यार्थ्याचमनादिभिः || १००ll वस्त्रालङ्कारयुक्त ेन मधुपर्केण पूजयेत् ।
धूपं दीपं च नैवेद्य ताम्बूलं च समर्पयेत् ॥१०१॥ जपेदष्टोत्तरशतं मन्त्रद्वयमनुत्तमम् । प्रसाधय सुसान्निध्यमिति संप्रार्थयेद्गुरुम् ||१०२ ॥ ततः प्रदक्षिणं कृत्वानमस्कुर्यात्पुनः पुनः । आशिषो वाचनं कुर्याद्व ेदमन्त्रैः शुभाव्दषैः (१) ॥। १०३ ||
ऽध्यायः ]
२२४५