________________
२२४४ वशिष्ठस्मृतिः
[ सप्तमोपूजितैः कलशैः पुण्यैः पावमानैश्च वैष्णवैः। ऋत्विजो नापये तूर्यघोषैर्मनोरमैः ॥८२॥ प्रधानकुम्भमादाय आचार्यः सुसमाहितः । वारिणा स्नापेयेहवें स्वर्णेन रजतेन वा ॥८३॥ अष्टोत्तर सहस्रम्वाशतमष्टोत्तरन्तथा । स्नापयेन्मन्त्र रत्नेन आचार्यः प्रयतात्मवान् ॥८४॥ (धौ)धौतवस्त्रं शुभंवेष्टयविष्टयित्वा)ततोनद्यांवि)निवेशयेत् । स्वर्णशलाकामादाय आचार्यों नियतेन्दियः ॥८॥ नयनोन्मीलनं कुर्यान्मंत्ररत्नमनुस्मरन् । पौरुषेण च सूक्तन ततः सम्मार्जनम्भवेत् ॥८६॥ वस्त्रैराभरणैर्दिव्यैरलङ्कत्य मनोहरैः । नीराजनन्ततो दद्यान्यं ( ?) व संयुतः ।।८।। छत्रंचचामरञ्चव दर्पणञ्च समर्पयेत् । दर्शयेद् गांच कन्यांच दर्शयेदष्टमंगला ॥८॥ मुद्राश्चशंखचक्रादिनवधान्यास्तथैव च। सुवर्ण रजतं दूर्वी हरिद्रां मधुसर्पिषी ॥८६॥ अक्षताः सर्षपाश्चैच मङ्गलाः परिकीर्तिताः । शंखचक्रपताका च भेदेषण (?) मंगला ॥६॥ वैनतेयं मत्स्ययुग्मं कुलं चाष्टौ प्रदर्शयेत् । शखं चक्र गदां पद्म मुशलं खड्गमेवच ॥६॥ धनुश्च वनमाल्यश्च अष्टौमुद्राः प्रदर्शयेत् । यवगोधूममुद्गाश्च तिलमाषप्रियङ्गवः ॥१२॥