SearchBrowseAboutContactDonate
Page Preview
Page 438
Loading...
Download File
Download File
Page Text
________________ विष्णुस्थापनविधिवर्णनम् T पूर्वेद्य : पौरुषं सूक्तं जुहुयात्प्रत्यृचं द्विजः । अतोदेवेति वै सूक्तो दक्षिणो तदनन्तरम् ॥७१॥ प्रत्यविद्विष्णो (?) तृकमिति परोमात्रेतिचोत्तरे । श्री भूप्रकाशसूक्ताभ्याम्प्र (?) दिक्षु यथाक्रमम् ॥७२॥ चतुर्वेदाश्च होतव्या यथा शक्त्यनुसारतः । एकैकमनुवाक्यं वा होमं कुर्यादतन्द्रितः ॥७३॥ हिरण्य दैवत्यं च ( ? ) हरिर्देवत्यमेव च । च ब्राह्मणान्सत्यमेवच ॥ ७३ ॥ नारायणानुवाक चतुर्दिक्षु च होतव्यं तत्तद्द्रव्यैर्यथोक्तवत् । पायसाज्यतिलान्त्रीहि समिद्भिश्च यथाक्रमम् ॥७४॥ प्रत्येकं सूक्त ेन द्रव्यंवेतिश्च (?) सर्वशः । मन्त्रैश्चतुर्भिर्होतव्यमाज्यदिक्षु यथाक्रमम् ॥ ७५ ॥ प्रत्येकमष्टसाहस्त्रं जुहुयादथ मन्त्रवित् । नामभिः केशवाद्य श्चतथा सङ्कर्षणादिभिः ॥७६॥ तत्तद्रव्यैर्होतव्य ( ? ) होमं कृत्वा विधानेन रात्रौ जागरणम्भवेत् ॥७८॥ कृते चोपवसेत्सम्यक्तथा भार्याश्च (?) ऋत्विजः । जपैर्होमैर्नृत्यगीतैः मित्यमुत्वान्सूमभिः । पुराणपठनादिभिः ॥७६॥ तां रात्रिं क्षपयेत्सम्यक्तथा भार्या (?) प्रपूजनैः । तथा रजन्यांव्युष्टायां वृत्य ( ? ) कृत्वा यथा विधि ||८०|| पूजां कुर्याद्विधानेन पूर्ववत्सु समाहितः । पीठे निवेश्य ( देवेशं ) अभिषेकं समाचरेत् ॥८१॥ Sध्यायः ] २२४३
SR No.032670
Book TitleSmruti Sandarbh Part 04
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages720
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy