________________
( ५ ) अध्याय प्रधान विषय
पृष्टांक १५ श्राइविवेकवर्णनम्
१८६६ श्राद्ध का निर्णय तथा श्राद्ध कर्म में कौन ब्राह्मण
पूज्य और कौन अपूज्य है। १६ अनध्यायवर्णनम्
१६०१ वेदादि शास्त्रों के अनध्याय काल का वर्णन । १७ भक्ष्याभक्ष्यप्रकरणम् ।
१६०२ भक्ष्य एवं अभक्ष्य पदार्थों का निरूपण । नित्यमभोज्यं केशकीटावपन्नं रजस्वला कृष्ण शकुनिपदोपहतं भ्र णध्नप्रेक्षितं गवोपघातं भावदुष्टं शुक्तं केवलमदधि पुनः सिद्धं पर्युषितमशाक भक्ष्य स्नेह मांस मधन्युत्सृष्टतथाह मनुः गोश्चक्षीरमनिर्दशायाः सूतके चा जामहिष्योश्च मेधातिथि भाष्यम् नित्यमाविकमपेयमौष्ट्रमैकशफञ्चस्यन्दिनीयमसू सन्धिनीनांचयाश्चव्यपेतवत्साः ''आदि । नोट-पाराशर आदि प्रायः सभी शास्त्रों में इसका
वर्णन है। १८ स्त्रीषु ऋतुकाले सहवासप्रकरणम्
१६०३