________________
अध्याय
१८६३
( ४ ) प्रधान विषय
पृष्टांक दुरितेभ्यो मोक्षयिष्यन् स्नातकःशश्वद्ब्रह्मलोकान्न
च्यवते। १० वर्णानांवृत्तिवर्णनम्
ब्राह्मणक्षत्रियादि वर्णों की पृथक्-पृथक् आजीविका
वृत्ति। ११ राजधर्मवर्णनम्
१८६४ राजधर्म का निर्देशराजा सर्वस्येष्टे ब्राह्मणवर्ज साधुकारीस्यात् साधुवादी त्रय्यामान्वीक्षिक्याश्चाभिविनीतः शुचिर्जितेन्द्रियो गुणवत्सहायोपायसम्पन्नः समः प्रजासुस्याद्धितश्चासां कुर्वीत ।
न्यायपूर्वक प्रजापालन राजा का परम धर्म है। १२ विविध पापकरणे दण्डविधानवर्णनम् १८६६
भिन्न-भिन्न पापकर्म के दण्ड विधि का निरूपण । १३ साक्षीणां विधावर्णनम्
१८६७ ___ साक्षियों का वर्णन । १४ आशौच वर्णनम्
१८६८ आशौच का प्रकरण ।