________________
ऽध्यायः] विष्णुस्थापनविधिवर्णनम् २२४१
उदुम्बरशमीबिल्वपलाशाश्वत्थपल्लवान् । पनपत्रं च कौशेयं तुलसी मञ्जरी क्षिपेत् ॥४६॥ अभिमन्य जलं पञ्चान्मन्त्ररत्नन मात्रिकः । आचार्यः स्नापनं कुर्यात्पश्चात्तेनैव वारिणा ॥५०॥ जपन्वै वैष्णवान्सूक्तानभिषेकं समाचरेत् । पश्चात्तुमूलमंत्रेण अष्टाविंशति संख्यया ॥१॥ अभिषिच्य शुभैर्वस्त्रैर्वेष्टयेत्सुमनोहरैः। नीराजनं ततः कृत्वा पश्चादावाहनं चरेत् ॥५२॥ अर्चयेयेद्गन्धपुष्पाद्य धूपदीपनिवेदनैः।। समन्ताच हरेः कृत्वा रथे रम्ये निवेशयेत् ॥५३॥ तूर्यघोषैर्नृत्तगीतैश्छत्रैराभरणादिभिः । शानुनां (१) दिशुमैर्मन्त्रैः स्तोत्रपाठैमनोहरैः ॥४॥ पुरम्प्रवेश्य देवेशं यानिवि (वी) थ्यां निवेशयेत् । चतुरिसमायुक्त चतुर्भिस्तोरणैर्युतम् ॥५॥ वितानादि सुशोमाढ्यां वेदी कुर्यान्मनोहराम् । पूर्ववत्सस्यसंयुक्तं शरावानधिकल्पयेत् ॥५६॥ दीपि (१) स्थापरोदेषु पताकाः सुमनोहराः। धान्योपरि परिस्थ्याप्य व्याघ्रचर्म शुभाह्वयम् ॥५७।। तस्मिन्कौशेयवसने कुशानास्तीर्य कोमलान् । सुरभीणि च पुष्पाणि विकीर्यासीत प्रपूजयेत् ॥५८॥ देवं सुगन्धतुलसीदूर्वापुष्पाक्षतादिभिः। अष्टौ च पूर्णकलशान्दिक्षु, सम्पूजयेत्ततः॥५६॥