________________
२२४०
[ सप्तमो
वशिष्ठस्मृतिः
जपेदूध्वंवतां (१) सूक्तम्पवमान्यस्तथैव च । अर्चयेद्विधिवत्तस्मिन्गंधपुष्पादिभिस्ततः ||३८||
चन्द्रादीनार्चयेत्पश्चात्तोरणेषु
यथाक्रमम् ।
कुमुदादीन्स्तथा दिक्षु पूजयेत्तदनन्तरम् ॥३६॥ शक्तयो विमलाद्याश्च पूजनीयाः यथार्हर (विधि) | अनन्तविहगेशादीनित्यान्मुक्ता (१) समर्चयेत् ||४०|| प्राकारे शंखचक्रादिहेतीनावाहयेत्ततः । शरावान्सस्यसम्पूर्णानष्टदिक्षु च विन्यसेत् ॥४१॥ तेषु दिक्पतयः पूज्याः सर्वे देवाः समन्ततः । जपेच्च चतुरोवेदान् चतुर्द्वारि च वैष्णवाः ॥ ४२॥ तथैव वैष्णवान्सूक्तानर्य्यन्तत्र (?) विशेषतः । मण्डलद्वयं द्वादशाणं षड्वन्हिश्च जपेत्सदा ||४३|| इतिहास पुराणाद्य गीतवादित्रनर्त्तनैः । तत्र जागरणं कुर्यात्पुण्यस्तोत्रैर्मनोहरैः ||४४|| दीपकाभिरनेकाभिः कुर्य्या पुस्म्यंन्तत्र (?) सर्वं शुभम् । तथा रजन्यामुत्थाय (?) कुर्यालैषैर्मनोहरैः ॥४५॥ पात्रादुत्थाप्य देवेशं शुभेदेशे निवेशयेत् । उत्तिष्ठ ब्रह्मणस्पति जपेत्सूक्तं समाहितः ||४६ ॥ पञ्चगव्यैः स्नापयित्वा तैलेनापि जपेत्ततः । माषमुद्गहरिद्रादि चूर्णैरुद्वर्त्तनम्भवेत् ॥४७॥ स्नापयेद्विधिवत्पश्चाद्ब्रह्मा(?) (रक्ष्मा) शीतजलैः शुभैः । पश्चात्कलशमादाय पवित्रोदक पूरिते (तम्) ||४८ ||