SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ २२३८ वशिष्ठस्मृतिः.. [सप्तमोतापादि पञ्च संस्कारा महाभागवताः स्मृताः । चक्रादिहेतिभिस्तप्त ताप इत्यभिधीयते ॥१५॥ संस्कारः प्रथमः प्रोक्तो द्वितीयः पुण्ड्धारणम् । त्रयोदशे द्वादशे वा पुण्ड्धारणमुच्यते ॥१६॥ ललाटादि शुभाङ्गषु सच्छिद्राणि प्रमाणतः। नामर्मः केपूऋषि (?) छन्दोऽधिदैवतं ॥१७॥ सार्थज्ञानं सुसन्यासं मन्त्राध्ययनमुच्यते । पञ्चमस्तु हरेः पूजां पंचरात्रोक्तमार्गतः ।।१८।। तदीयार्चनपर्यन्तं हरेराराधनं स्मृतम् । इत्येवमादि संस्कारो महाभागतः (स्मृतः) ॥१६॥ अन्येत्ववैष्णवाः प्रोक्ताहोतारस्ताया (१) दिभिर्द्विजाः । तथाह्यवैष्णवाज्ञेयाः प्राकृताः पापकारिणः ॥२०॥ वेदशास्त्रेषु (व) निपुणास्तेवै निरयगामिनः । तस्मान्नावैष्णवान्विप्रान्नकर्मसु नियोजयेत् ॥२१॥ महाभागवतं विप्रमाचार्य वरयेत्सुधीः।। महाभागवता एव नियोज्या ऋत्विजस्तथा ॥२२॥ शङ्खचक्रोर्ध्व पुण्डक्षिचित्रैः(१) श्चसहितैर्द्विजैः । तत्रयत्कर्म कुर्वीत तन्महाविधिवद्भवेत् ॥२३।। चक्रादिचिन्हैहीनेन स्थापितैर्यत्रकर्मणि। न सान्निध्यं हरिर्याति क्रियाकोटिशैतरपि ।।२४॥ अवैष्णवस्थापितानां प्रतिमानां च वन्द नां । यः करोति स मूढात्मा रौरवं नरकं जेन ॥२५॥
SR No.032670
Book TitleSmruti Sandarbh Part 04
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages720
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy