________________
२२३६ वशिष्ठस्मृतिः
[ सप्तमोअक्तुि दशरात्रात्तु दाहयेन्तर्गृह द्विजः। पूर्ववच्छोधनं कुर्याच्चण्डालोयदि संविशेत् ॥५३६॥ एक(रात्र) एव द्विरात्रं वा चण्डालो यदिकामतः । निवसेद्यस्य गेहेतु गृहदाहं समाचरेत् ॥५४०॥ चण्डालग्राम भूमिन्तु दाहयित्वा ततः परम् । गोभिः संवेशयेत्सम्यक्वर्षमात्रं निरञ्जनम् ॥५४१॥ वालाहतं तथा वर्ष पश्चाच्छुद्धिवाप्नुयात् ॥५४२॥ इति वशिष्ठस्मृतौ आशौच विधिवर्णनं नाम
षष्ठोऽध्यायः ॥
अथ सप्तमोऽध्यायः विष्णुस्थापनविधिवर्णनम्
भूषय ऊचुः भवतः श्रोतुमिच्छामो विष्णु संस्थापन क्रियाम् । य(क)स्मिन्काले च कर्त्तव्यं विधिना केन सत्तम ?॥१॥
श्रीवशिष्ठ उवाच अथ संस्थापन विधिं वक्ष्यामि मुनिसत्तमाः । यत्कर्त्तव्या द्विजैस्तत्र तच्छृणुध्वमशेषतः ॥२॥ शालग्रामस्य शिलया कर्तव्यो विग्रहोहरेः । पुण्यतीर्थे शुभेक्षेत्रे पुण्यपर्वे (वत) तमस्तके ॥३॥