SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः] शुद्धिवर्णनम् २२३५ अल्पोदकानां कूपानां खननं तु विशोधनम् । अन्त्यजैसेचि(वितं नद्याः स्नानं तह रतस्त्यजेत् ॥५२८॥ स्पृष्टमात्रं त्यजेत्तीर्थमन्त्यजैरुपसेवितम्। वर्जयेद्वावके (यक) स्थानं दशकामुक मात्रतः ।।५२६॥ वापीवटाकादावल्पं स्पृष्टं यदि भवेत्त(ज)लम् । विष्मूत्रे क्षालने कुर्यान्नाचमेत जलं कचित् ॥५३०॥ चण्डालाद्य रुपहरेतं विण्मूत्रा दौश्न मोमवेत् (१) । गोचितृत्पिमात्रकं (१) शुद्ध प्रकृतिस्थं महीगतम् ॥५३१॥ भस्मात्सर्षपाद्यश्च चर्मणा शुद्धिरिष्यते । भस्मैकारुविनिक्षेप्य मृत्तिकां च त्रिभिर्दिनैः ॥५३२॥ पंचत्वकं पंचरात्रं विफलादि(?) त्रिभिर्दिनैः । क्षणं च हस्तं प्रक्षाल्य चर्मणां शुद्धिमाचरेत् ॥५३३॥ नवानां चर्मणामेव शुद्धिरुक्ता मनीषिभिः । चर्मणां व्यवहार्याणा मुच्छिष्टादिप्रदूषिते ॥५३४॥ परित्यागो भवेत्तत्र नैव शुद्धि रुदाहृता । श्वपाकरजकोदक्या प्रविष्टं यदि चेद्गृहे ॥५३॥ गृहं विलेपयेत्सवं गोमयेन च वारिणा । कुशोदकन्तु सम्प्रोक्ष्य मृद्भाण्डानां विशोधनम् ॥५३६। चण्डाल. श्वपच महीं (दाहयित्वा ततःपरम् ) गोमयेनानुलिप्याथ(?) स्वस्ति वाचन माचरेत् ।।५३७।। यस्मिन्गृहेतु चण्डालश्चिरकालं भवेद्यदि । गृहदाहन्तु कुर्वीत पुनराकार माचरेत् ।।५३८॥
SR No.032670
Book TitleSmruti Sandarbh Part 04
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages720
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy