________________
२२३४
वशिष्ठस्मृतिः . [षष्ठोस्पृष्टमन्त्यादिजातीनां (भाण्डानांच) यदाभवेत् (१) । मुक्त्वा (क्ता) (?)मंतद्विजातीयभाजनेषु प्रमादतः ॥५१७।। त्र्यहं द्वथहं च षण्मासं खनित्वाऽयः प्रदाहयेत् । तत्क्षणाक्षालनाद्यस्तु गोब्राह्मघर्षणादिभिः ॥५१८॥ यत्र चैव तु लौहानामुपघातं भवेद्यदि । तत्र तत्रापि कुर्वीत खननं दहनादिकम् ॥५१६॥ अल्पानां चैव धान्यानांक्षालनन्तुविधीयते । बहूनां मार्जनं प्रोक्त स्वस्वपाकादिदूषितैः ॥५२०।। प्रामान्त्यजैश्चचण्डालैः स्फष्प(पुष्प)माल्यादिवर्जयेत् । तथैवफलशाकादिगुणतिल(?) (ते ) मधूनि च ॥५२१।। केशकीटादिदुष्टानां रसानां वस्त्रशोधनम् । अल्पन्तु वर्णत्याज्यं स्यात् स्वचण्डालादिदूषितम् ॥५२२॥ बहूनांमार्जनं प्रोक्तमातपेनैव शोषणम् । चण्डालै रुपभुक्तन्तु तदा कांस्यं परित्यजेत् ॥५२३।। तैरेव स्पर्शमात्रे तु गवां सङ्क्रमणाच्छुचिः। वार्या(प्या)कूपजलेतद्वत्परित्यागाद्विशुद्धयति ॥५२४।। शेन्ति मुठहासं तलंबहिविरेचयेत् (?) । रजकैश्वर्मकाराद्यौश्चिरकालोपसेवितम् ॥५२॥ ऋप (अल्प) परित्यजेद्धीमानितरत्र विशोधनम् । मासमात्रोपमुक्तन्तुयुटस्राह मुद्धरेत् (१) ।।५२६।। पक्षमात्रे तदर्धन्तु तदर्धेतु तदर्धकम् । दशकुम्भमितं तोयं स्पर्शमात्रेण समुद्धरेत् ॥५२७॥