________________
२२३२ वशिष्ठस्मृतिः
[षष्ठोश्रीफलारिष्टकयुतं गोमूत्रेणैव मार्जयेत् । आतपेनाग्निवपिशानाशोयित्वा(?) विशुद्धयति ॥४६॥ भानात्सेकात् शोषाद्वर्षात्तथैव च (१) । हाभौत्खाताञ्च दहनात्तथागोकर्मेणाचिरात् (१)॥४६६॥ नदीवेगेनशुद्धिःस्यात् तटाकं जलपूरणात् । वापीकूपह्रदानां च खननाजलसर्जनात् ॥४६॥ तृणगुल्मतरूणां च मार्गाणामकरश्मिना। वायुना वापि शुद्धिः स्यात्सस्यानि वसंस्थितः (१) ॥४६८॥ रथ्याकई मतोयानि पक्कष्टकचितान्यपि । कार्पासतूलतन्तूनां शोषणाच्छुद्धिरिष्यते ॥४६॥ सद्यः शुद्धिः पशूनां च तथैव मृगपक्षिणाम् । बहूदकं तु शुद्ध स्यान्मलमूत्रावसेचनात् ॥५०१॥ कारुहस्तः शुचिः पण्यं भैक्ष्यंयोषिन्मुखन्तथा । सौवर्ण राजतम्वापि चण्डालांगेषु च संस्थितः ।।५०२।। बन्हिनाप्रदहित्वैव पुनराकारमाचरेत् । सूतिकाद्यग(१) संस्थिता क्षालनाच्छुद्धि रिष्यते ॥५०३।। सौवर्णानि च पात्राणि तथा रौप्यमयानि च । चण्डालाद्य स्तुभुक्तानां पुनराकारमाचरेत् ॥५०४॥ सूतिकाद्य स्तुभुक्तानि रवनित्वानौ प्रतापयेत् । शुद्राधरैरपिभुक्तानां तापनं क्षालनन्तथा ॥५०॥ शुनकोपहते पात्रे हैमे वा रजते तथा । गोमूत्र क्षालनम्प्रोक्तमितरत्र तु वारिणा ॥५०६॥