________________
शुद्धिवर्णनम्
सचैलन्तूभयोः स्नानं चरेत् (?) एकस्यैवेतरत्रतु । नाभेरधः शुनो व स्पर्शनन्तु भवेद्यदि ||४८४॥ अध (स्तात्) प्रक्षालनं प्रोक्त मूध्वं स्नान मुदाहृतम् । पाखण्डिनं च पतितमुन्मत्तं शठहारिणम् ॥४८५॥ अवैष्णवं द्विजं स्पृष्ट्वा सवासा जलमाविशेत् । मैथुने प्रेतधूमे च वान्तेवाक्षरकर्मणि ॥४८६॥ उद्दिष्ट ं न तथा शुद्धय े त्सद्यः स्नानं समाचरेत् । रजस्वलायाः यदि चेत्संसर्गे (?) स्वरवारय ॥४८७॥ तावत्तिष्ठन्निराहारः स्नात्वा गव्यं पिबेत्तु सा । अन्योन्य स्पर्शने तासां ब्रह्म कूचं विशोधने ॥ ४८८|| रजस्वलां सूतिकां वै यो मोहान्मैथुनञ्चरेत् । त्रिरात्रोपोषितो भूत्वा पंचगव्येन शुद्धयति ॥ ४८६॥ कर्मारिं तक्षकं व्याधं नापितं रजकन्तथा । अन्यान्प्रामान्त्यजान्स्पृष्ट्वा सवासा जलमाविशेत् ॥४६०॥ सौवर्णरौप्य वासोऽश्मवारिजानां तथैव च । रज्जुशाकफलादीनां तथा विदलचर्मणाम् ॥ ४६१॥ यज्ञियानां च पात्राणां क्षालनाच्छुद्धिरिष्यते । तथैव तृणकाष्ठानां क्षालनाच्छुद्धिरिष्यते ॥ ४६२ ॥ भस्मना कांस्य लौहाद्याः ताम्रमाम्लेन शुद्धयति । दन्तदारुशिलाशृङ्गमयानां क्षालनंस्मृतम् ॥४६३॥ तथैव फलजातीनां गोपाले (?) घर्षणात् शुचिः । आविकं कौशिकं क्षौमं तथैव (?) कृत्तयादिकम् ॥४६४ ॥
१४०
Sध्यायः ]
२२३१